________________
१७
-1281१-१२२]
१. धर्मोपदेशामृतम् 120) संसारे ऽत्र धनाढवीपरिसरे मोटका कामिनी
क्रोधागाध तदीपपेटकमिदं सरसंनिधौ जायते । प्राणी तद्विहितप्रयोगविकलस्तरयतामागतो
नवं चेतयते लभेत विपर्व हातुः प्रभोः कथ्यताम् ॥ १२० ॥ 121) ऐश्वर्यादिगुणप्रकाशनतया मूढा हि ये कुर्षते
सर्वेषां टिरिटिलितानि पुरतः पश्यन्ति नो व्यापदः । विपुलोलमपि स्थिरं परमपि ख पुषदारादिकं
मन्यन्ते यदहो तदत्र विषम मोहपभोः शासनम् ॥ ११ ॥ 122) कयामः किं कुर्मः कथमिह सुखं किं च भविता
कुतो लम्या लक्ष्मी का पतिः सेव्यत इति । विकल्पानां जालं जयति मनः पश्पत सता
अपि हातार्थानामिह महदहो मोहचरितम् ॥ १२२ ॥ एतान् विषयान् । लोकस्य चेतः प्रियान् मन्यते । किलक्षणान् विषयान् । अनन्तनरकलेशप्रदान अस्थिरान् । सूतजनःशमुखसागरान् इव मन्यते। सतः विद्यमानान् ।। ११९॥ अत्र संसारे। मोहः ठकः वर्तते। किंलक्षणे संसारे। घनाटवीपरिसरे चतुर्गतिपरित्रमे। च पुमः । कामिनीकोधायाः। इदै तस्यै मोहस्य पेटक परिवारः । प्राणी जीवः । सत्संनिधौ तस्य मोहस्य निकटे। तद्विहित. प्रयोगविकल: मोहचर्णेन विकलः । जायते 1 किलक्षणः जीवः । तस्य मोहस्य वश्यताम् आगतः 1 खम्बात्मानम् । न चेतयते । विपदं लभेत आपदं लभेत । भो जीव । ज्ञातुः प्रभोः अग्रे सर्पज्ञस्य अग्रे कथ्यताम् ॥१२०॥ हि यतः । वे मूढाः मूर्खाः । सर्वेषां लोकानाम् 1 पुरतः अग्रेटिरिटिकितानि हास्य कुर्वते। लोकानां पुरतः अग्रे चेष्टितानि कुर्वन्ति । कया। ऐश्वर्यादिगुणप्रकाशमतया लक्ष्मीगर्वेण । जनाः स्थापदः दुःखानि । नो पश्यन्ति । अहो इति आश्चर्ये। यत्पुत्रदारादिकम् । स्वम् आस्मानम् अपि परे द्रव्यादिकम् । स्थिर मन्यन्ते । किसक्षणं पुत्रादिकम् । सर्व विद्युायोल चाल बिनश्वरम् । तत् अत्र संसारे। मोहप्रभोः मोहराशः। शासन प्रभावः वर्तते ॥१२॥ महो इति संबोधने । मो भव्याः भो लोकाः । इह जगति संसारे । मोहचरितं पश्यत । किलक्षण मोहचरितम् । महद्भरितम् । इति विकल्पानां जालम् । सतां सत्पुरुषाणाम्। मनश्वितम् । जस्पति मूर्ख करोति । किलक्षणाना सताम् । शातार्थामाम् । इति किम् । वयं क यामः फुत्र गरछामः । अयं कि कुमः । इह संसारे कई मुखं भवति । व पुमः । किं भविता कि भविष्यति । लक्ष्मीः कुतः लभ्या । इह संसारे कः नृपतिः राजा सेव्यते। इति विकल्पानां जातं मनः जडयति। एतत्सर्व मोहअस्थिर हैं उनको यह सर्वदा चित्तको प्रिय लगनेवाले सुखके समुद्रके समान मानता है ।। ११९ ॥ सघन घनकी पर्यन्तभूमिके समान इस संसारमें मोहरूप उग विद्यमान है। ली और क्रोधादि कषायें उसकी पेटीके समान है अर्थात् वे उसके प्रबल सहायक हैं । कारण कि ये उसके रहनेपर ही होते हैं । उक्त मोहके द्वारा किये गये प्रयोगसे व्याकुल हुआ प्राणी उसके वशमें होकर अपने आत्मस्वरूपका विचार नहीं करता, इसीलिये वह विपत्तिको प्राप्त होता है। उस मोहरूप ठगसे प्राणीकी रक्षा करनेवाला चूंकि ज्ञाता प्रमु (सर्वज्ञ) है अत एव उस ज्ञाता प्रभुसे ही प्रार्थना की जाय ॥ १२० ॥ जो मूर्खजन अपने ऐश्वर्य आदि गुणोंको प्रगट करनेके विचारसे अन्य सब जनोंकी मजाक किया करते हैं वे आगे आनेवाली आपत्तियोंको नहीं देखते हैं। आश्चर्य है कि जो पुत्र एवं पत्नी आदि विजलीके समान चंचल (अस्थिर) हैं उन्हें वे लोग स्थिर मानते हैं तथा प्रत्यक्षमें पर (भिन्न) दिखनेपर भी उन्हें स्वकीय समझते हैं । यह मोहरूपी राजाका विषम शासन है ।। १२१ ॥ हम कहां जावें, क्या करें, यहां सुख कैसे प्राप्त हो सकता है, और क्या होगा, लक्ष्मी कहांसे प्राप्त हो सकती है, तथा इसके लिये कौन-से राजाकी सेवा की जाय; इत्यादि विकल्पोंका समुदाय यहां तत्वज्ञ सज्जन पुरुषोंके मी मनको जड़ बना देता है, यह शोचनीय है।
कमोइक। २कक्रोधानाः तम्। १श महागरिवम् ।