________________
-93:१२३
१. घमापदेशामृतम् 89) वि यत्तद्वाचि बहिः फलति तदेवार्जवं भवस्येतत् ।
धर्मों निकृतिरयमों द्वाविह सुरसानरकपथौ ॥ ८९॥ 90) मायित्वं कुरुते कृतं सदपि छायाविघातं गुणे
वाजातेयमिनो ऽजितेनिह गुरुक्लेशैः समादिष्यलम् । सर्वे तग मारते सिमिततः क्रोधादयस्तस्वत
स्तत्पापं बत येन दुर्गतिपथे जीपश्चिरं भ्राम्यति ।। ९० ॥ 91) स्वपरहितमेव मुनिभिर्मितममृतसमं सदैव सत्यं च ।
वक्तव्यं वचनमथ प्रविधेयं धीधनौनम् ॥ ११ ॥ 92) सति सन्ति तान्येव सनते वचसि स्थिते।
भवत्याराधिता सद्भिर्जगत्पूज्या च भारती ।। ९२ ॥ 93) आस्तामैतवमुत्र सूनृतवचा कालेन यल्लप्स्यते
सपस्वसुरवसंसूतिसरिस्पायप्तिमुख्य फलम् । अवस्थान्तर गच्छति अन्याम् अवस्था गच्छति सति । इति चिन्तयतः मुनेः गर्वावसरः कुतः ।। ८८ ॥ यत् इदि तत् पाचि वचसि वर्तते तदेव बहिः फलति एतदार्जेब भवति आर्जवधर्म(१) भवति । निकृतिः माया अधर्मः। इह जगति विषये । द्वौ भावधर्ममायाधर्मों सुरसमनरकपथौ स्तः ॥ ८९॥ यमिनः मुनीश्वरस्य । सकृदपि मायित्वं कृतम् । समादिषु गुणेषु छायाविधाले विमा कुरुते । किलक्षणेषु गुणेषु । इह जगति । आजातेः गुरुक्लेशः अजिसेषु दीक्षाम् आमयाचीकृत्य उपार्जितेषु। केः। गुरुलेशः। अलम् भत्सर्वम् । यत् तत्र मायासमूह । तत्वतः परमार्थतः । सर्वे क्रोधादयः । अतिनिभृताः पूर्णाः। आसते तिष्ठन्ति । यत इति खेदे। मायित्वेन तप्पा भयति येन पापेन जीवः दुर्गतिपथे। चिरं बहुकालम् । भ्राम्यति ।। ९. मुनिभिः सत्यं वचनं सदैव वक्तव्यम्। किलक्षणं वचनम् । खपरहितं आत्मपरहितकारकम् । पुनः किलक्षणं वचनम् । मितं मर्यादासहितम् । पुनः किंलक्षणम् । अमृतसमम् अमृततुल्यं वचः वक्तव्यम् । अथ धीधनैः मुनिभिः । मौनं प्रविधेयं मौनं कर्तव्यम् ।।९१॥ सूनृते सत्यै। वचसि स्थिते सति । सर्वाणि व्रतानि सन्ति तिष्ठन्ति । च पुनः । सद्धिः पण्डितः। भारती सत्यवाणी 1 आराधिता भवति। किंलक्षणा वाणी । जगत्ज्या ॥५२॥ मनतवचाः सत्यवादी पुमान् । अमुत्र परलोके । यत्फलं कालेन लप्स्यते । एतदास्ताम् एतत्फले दूरे तिष्ठत । किंलक्षण फलम् । सपत्त्रमुरत्वसंमृतिसरित्पाराप्तिमुख्य सद्भूपस्वराज्यपदं सुरत्वं देवपद संसारनदीपारप्राप्तिमोक्षपदसूचकै यत्फलम् । इहैव प्राप्त हो सकता है ? अर्थात् नहीं प्राप्त हो सकता ।। ८८ ॥ जो विचार हृदयमें स्थित है वही वचनमें रहता है तथा वही बाहिर फलता है अर्थात् शरीरसे भी तदनुसार ही कार्य किया जाता है, यह आर्जव धर्म है। इसके विपरीत दूसरोंको धोखा देना, यह अधर्म है । ये दोनों यहां क्रमसे देवगति और नरकगतिके कारण हैं ।। ८२ ॥ यहां लोकमें एक बार भी किया गया कपटव्यवहार आजन्मतः भारी कष्टोंसे उपार्जित मुनिके सम ( राग-द्वेषनिवृत्ति ) आदि गुणोंके विषयमें अतिशय छायाविघात करता है, अर्थात् उक्त मायाचारसे सम आदि गुणोंकी छाया भी शेष नहीं रहती-वे निर्मूलतः नष्ट हो जाते हैं । कारण कि उस कपटपूर्ण व्यवहारमें वस्तुतः क्रोधादिक सभी दुर्गुण परिपूर्ण होकर रहते हैं । खेद है कि वह कपटव्यवहार ऐसा पाप है जिसके कारण यह जीव नरकादि दुर्गतियोंके मार्गमें चिर काल तक परिश्रमण करता है ॥९०॥ मुनियोंको सदा ही ऐसा सत्य वचन बोलना चाहिये जो अपने लिये और परके लिये भी हितकारक हो, परिमित हो, तथा अमृतके समान मधुर हो । यदि कदाचित् ऐसे सत्य वचनके बोलनेमें बाधा प्रतीत हो तो ऐसी अवस्था बुद्धिरूप धनको धारण करनेवाले उन मुनियों को मौनका ही अवलम्बन करना चाहिये ॥९१॥ चूंकि सत्य वचनके स्थित होनेपर ही व्रत होते हैं इसीलिये सज्जन पुरुष जगत्पूज्य उस सत्य वचनकी आराधना करते हैं ॥ १२ ॥ सत्य वचन बोलनेवाला प्राणी समयानुसार परलोकमें उत्तम राज्य, देव पर्याय एवं संसाररूपी नदीके पारकी ... समाविषम् । २ क समारिषु।