________________
२२
पद्ममन्दि-पञ्चविंशतिः
43 ) पावन्मे स्थितिभोजने ऽस्ति दृढता पाण्योध संयोजने भुजे तावदहं रहाम्यथ विधावेषा प्रतिक्षा यतेः । काये ऽप्यचेतसो ऽन्त्यविधिषु प्रोल्लासिनः सन्मतेः न होतेन दिवि स्थितिर्न मरके संपद्यते तद्विना ॥ ४३ ॥ 44 ) एकस्यापि ममत्वमात्मवपुषः स्यात्संसृतेः कारणं
का बाह्यार्थकथा प्रधीयति तपस्याराध्यमाने ऽपि च । तद्वास्यां हरिचन्दने ऽपि च समः संश्लिष्टतो ऽप्यतो मनं स्वयमेकमात्मनि धृतं पश्यत्यजन्तं मुनिः ॥ ४४ ॥ 45 ) तुषार वा रिपुरथ परं मित्रमथषा सुखं वा दुःखं वा पितृषनमहो सोधमथषा ।
[ 48 : १-४३
I
कृतः । किंलक्षणमत्रम् । चिराक्षेपकृत् तिष्याकुळावरम्। तथा अहो जटादिरपि हिंसाहेतुः । कामिः यूकादिभिः । ततः प्रार्थनेयाचनरहितैः यतिभिः । केशेषु छोचः कृतः ॥ ४२ ॥ यावत्कालम् । मे मम । स्थितिभोजने दृढता अति यावत्कालं पाण्योः हस्तयोः संयोजने बढता अस्ति तावदहम् । भोजनं भुझे आहार गृहामि । अथ अन्यथा दृढता न भवति शरीरे तदआहार रहामि त्यजामि । विधौ विधिविषये क्रियाविधौ । यतेः एषा प्रतिज्ञा । पुनः किलक्षणस्य यतेः । अन्त्यविधिषु भरणा विधिषु कायेऽपि शरीरेऽपि निस्स्पृहचेतसः । प्रोष्टासिनः आनन्दधारिणः । सन्मतेः यतेः । एवेन पूर्वोकेन विधिना । दिवि स्वर्गे । स्थितिर्न अपि तु अस्ति । तद्विना सेन पूर्वोक्तेन विधिना बिना। नरके स्थितिर्न अपि तु नरके स्थितिरस्ति ॥ ४३ ॥ एकस्यापि मिध्यारः जीवस्य । आत्मवपुषः आत्मशरीरस्य । ममत्वम् । संसृतेः संसारस्य कारणं स्याद्भवेत् । बाह्यार्थकथा का बाह्यपदार्थे कथा काय पुनः । तपसि आराध्यमानेऽपि ममत्वं संसारकारणम् । तस्मात्कारणात् । मुनिः अजस्रं निरन्तरम् । खयम् आरममा कृत्वा । एक खम् आत्मानम् । अन्नतः शरीरात् । भिनम् । किंलक्षणो सुनिः । समः । कस्मात् । मास्या फुठारिकायाम् । हरिचन्दनेऽपि । च पुनः । संष्टितः भाभ्रेषतः । भङ्गतः शरीरतेः । स्वं भिनं पश्यन् आत्मानं भि पश्यन् ॥ ४४ ॥ अहो इति कोमलवाक्ये । शान्तमनसा निर्धन्यानां मुनीनाम् । स्फुटं व्यक्तम् । तृणं वा रक्षं वा द्वयमपि स उस्तरा या कैंची आदि औजारका भी आश्रय नहीं लेते, क्योंकि, उनसे चित्तमें क्षोभ उत्पन्न होता है । इससे वे जटाओंको धारण कर लेते हों सो यह भी सम्भव नहीं है, क्योंकि, ऐसी अवस्थामें उनमें उत्पन्न होनेवाले जूं आदि जन्तुओंकी हिंसा नहीं टाली जा सकती है । इसीलिये अयाचन वृत्तिको धारण करनेवाले साधु जन वैराम्य आदि गुणोंके बढ़ानेके लिये बालोंका लोच किया करते हैं ।। ४२ ।। जब तक मुझमें खड़े होकर भोजन करनेकी दृढ़ता है तथा दोनों हाथोंको जोड़ने की भी दृढ़ता है तब तक मैं भोजन करूंगा, अन्यथा भोजनका परित्याग करके बिना भोजनके ही रहूंगा; इस प्रकार जो यति प्रतिज्ञापूर्वक अपने नियम छड़ रहता ह उसका चित्त शरीरमै निःस्पृह (निर्ममत्व ) हो जाता है । इसीलिये वह सद्बुद्धि साधु समाधिमरण के नियमोंमें आनन्दका अनुभव करता है । इस प्रकारसे मरकर वह स्वर्ग में स्थित होता है, तथा इसके विपरीत आचरण करनेवाला दूसरा नरकमें स्थित होता है ॥ ४३ ॥ मद्दान् तपका आराधन करनेपर भी जब एक मात्र अपने शरीरमें ही रहनेवाला ममत्वभाव संसारका कारण होता है तब भला प्रत्यक्षमें पृथक् दिखनेवाले अन्य या पदार्थों के विषय में क्या कहा जाय ? अर्थात् उनके मोहसे तो संसारपरिभ्रमण होगा ही । इसीलिये भुनि जन निरन्तर वसूला और हरित चन्दन इन दोनोंमें ही समभावको धारण करते हुए आत्मासे संयोगको प्राप्त हुए शरीरले नि एक मात्र आत्माको ही आत्मामें धारणकर उसकी मिन्नताका स्वयं अवलोकन करते हैं ।॥ ४४ ॥ जिनका मन शान्त हो चुका है ऐसे निर्भन्थ मुनियोंकी तृण और रन, शत्रु और उत्तम मित्र, सुख और
१ संचितः केषतः शरीतः पाटितः शरीरतः आगतः ।