________________
२०
पद्मनन्दि - पञ्चविंशतिः
88 ) आचारो दशधर्मसंयमतपोमूलोतराच्या गुणाः मिथ्यामोहमादोजानं शमदमध्यानाप्रमादस्थितिः । वैराग्यं समयोंणा रनत्रयं निर्मल पर्यन्ते च समाधिरक्षयपदानन्दाय धर्मो यतेः ॥ ३८ ॥ 39) एवं शुद्धं प्रविधाय चिद्गुणमयं भ्रन्स्याणुमात्रे ऽपि यत् संबन्धाय मतिः परे भवति सन्धाय मूढात्मनः । वस्मास्याज्यमशेषमेष महतामेतच्छरीरादिकं
तादिविनादियुक्ति इदं सरयागकर्म व्रतम् ॥ ३१ ॥
[ 38 : १-३८
व पुनः । खसजनयोगात् दुष्टजनसंयोगात् । जीवितं वा धनं वा न वरं न श्रेष्ठम् ॥ ३७ ॥ इति गृहिधर्मप्रकरणं समाप्तम् ॥॥ यः मुनीश्वरस्म धर्मः अक्षयपदानन्दाय भवति मोक्षाय भवति । तमेव धर्म दर्शयति । आचारो धर्माय भवति । दशधर्मसंयम- तपोमूलोतराख्याः गुणाः धर्माय भवन्ति । आचारस्तु पचप्रकारः ज्ञानाचारः दर्शनाचारः चारित्राचारः तपा[] प ]चारः श्रीर्माचारः । धर्मः दशभेदः दशलाक्षणिकः' । संयमस्तु द्वादशभेवकः । तपस्तु द्वादशभेदकम्। मूलगुणास्तु अष्टाविंशतयः [ विंशतिः ] । उत्तरगुणास्तु महकः सन्ति । सर्वे पूर्वोक्ताः गुणाः धर्माय भवन्ति । मिध्यामोहमायोजनं धर्माय भवति । शमः उपशमः दमः इन्द्रियदमनं ध्यानं तन्मध्ये द्वयं श्रेष्ठं धर्मशुको अप्रमादस्थितिः प्रमादरहित स्थितिः घर्मा भवति । वैराग्यं च धर्माय भवति । समयोपबृंहणगुणाः सिद्धान्तवर्धनस्वभावगुणाः धर्माय भवन्ति । निर्मलं रनन्त्रयं धर्माय भवति । पर्यन्ते च अन्तावस्थाया समाधिमरणं धर्माय भवति यतेः सर्व धर्म [ सर्वो धर्मः ] मोक्षाय भवति । दर्शनेन विना सम्यानेन बिना स्वर्गीय भवति ॥ १८ ॥ ययस्मात्कारणात्। मूढात्मनः मतिः मूढयतेः मतिः भ्रान्त्या कृत्वा अणुमात्रेऽपि परे मन्ये परवस्तुनि । संवन्धाय भवति । किं कृत्वा शुद्धं खमात्मानम् । चिह्नणमयं ज्ञानगुणमयम् । प्रविश्य त्यक्त्वा । तत्तस्मात्कारणात् । सा मतिः बन्धाय *मेबन्धाय भवति । तस्मात्कारणात्। एतच्छरीरादिकम् अशेषम् । एर्वे निश्चयेन । त्याज्यम् । महतां मुनीश्वरैः । तत्कालादिविना तस्य शरीरस्य कालक्रिया आहारकिया विना व्याज्यम् । शरीरे यन्ममत्वं वर्तते तन्ममत्वं स्फेटनीय भोजनादिकं न त्याज्य
1
अथवा धनका चाहना श्रेष्ठ नहीं है ॥ ३७ ॥ ज्ञानाचारादिस्वरूप पांच प्रकारका आचार; उत्तम क्षमादिरूप दस प्रकारका धर्मः संयम, तप तथा मूलगुण और उत्तरगुण; मिध्यात्व, मोह एवं मदका परित्यागः कषायका शमन, इन्द्रियोंका दमन, ध्यान, प्रमादरहित अवस्थान; संसार, शरीर एवं इन्द्रियविषयोंसे विरक्ति; धर्मको चढ़ानेवाले अनेक गुण, निर्मल रत्नत्रय तथा अन्तमें समाधिमरण; यह सब मुनिका धर्म है जो अविनश्वर मोक्षपदके आनन्द ( अव्याबाध सुख ) का कारण है ॥ ३८ ॥ चैतन्य गुणस्वरूप शुद्ध आत्माको छोड़कर आन्तिसे जो अज्ञानी जीवकी बुद्धि परमाणु प्रमाण भी बाह्य वस्तुविषयक संयोगके लिये होती है वह उसके लिये कर्मबन्धका कारण होती है । इसलिये महान् पुरुषों को समस्त ही इस शरीर आदिका त्याग कालादिके बिना प्रथम युक्तिसे करना चाहिये । यह त्यागकर्म व्रत है विशेषार्थ – इसका अभिप्राय यह है कि शरीर आदि जो भी बाच पदार्थ हैं उनमें ममत्वबुद्धि रखकर उनके संयोग आदिके लिये जो कुछ भी प्रयत्न किया जाता है उससे कर्मका बन्ध होता है और फिर इससे जीव पराधीनता को प्राप्त होता है। इसके विपरीत शुद्ध चैतन्य स्वरूपको उपादेय समझकर उसमें स्थिरता प्राप्त करनेके लिये जो प्रयत्न किया जाता है उससे कर्मबन्धका अभाव होकर जीवको स्वाधीनता प्राप्त होती है । इसीलिये यहां वह उपदेश दिया गया है कि जब तक उपर्युक्त शरीर आदि रक्षत्रयकी परिपूर्णता में सहायता करते हैं तब तक ही ममवबुद्धिको छोड़कर शुद्ध आहार आदिके द्वारा उनका रक्षण करना चाहिये । किन्तु जब वे असाध्य रोगादिके कारण उक्त रत्नत्रयकी
॥
-
१ इति गृचमपकरण पूर्ण व गृहियः, माइति गृहि मे प्रकरणं । २ अ श वीर्याचारः देशभेदस्तु दशलक्षणकः । भा ४ क एवं
विज्ञाय