________________
१. धर्मोपदेशामृतम् 52) हिंसा प्राणिषु करमपं भवति सा प्रारम्भतः सोऽपता
तस्मादेव भयावयो ऽपि नितरां दीर्घा ततः संहतिः। सपासासमशेषतर्थतमत्वेति यस्त्यवान
मुरुयर्थी पुनरर्थमाश्रितवता तेनाहता सत्पथः ॥५२॥ 58) दुामार्थमवद्यकारणमहो निन्धताहान
शग्याहेतु णाद्यपि प्रशमिना लज्जाकर स्वीकृतम् । यसरिकन गृहस्थयोग्यमपरं स्वर्णादिकं सांप्रतं
निर्धन्येष्यपि सदस्ति भितरां प्रायः प्रविष्ठः कलिः ॥ ५३॥ 54) कावाचिस्को पन्धः क्रोधादेः कर्मणः सदा संगात् । ___माप्तः कापि कदाचिस्परिप्रहप्राइवता सिजिः ॥ ५४ ॥
निग्रहात खान्त मनः । न चिकित्सति निर्मल न करोति । समुनिः । मायया कृत्वा । संभाति संसार । जगप्सते निन्यति'।स मानिः प्रक्षिपरोषाहानपिलिपासवाना माया तिसहते । तदा प्रशान्तये कार्य भवति ॥५१॥ यत्र प्राणिष हिंसा धर्तते तत्र करमर्ष पाए भवति । सा हिंसा प्रारम्भतो भवति । स आरम्भः अर्थतः इव्यतः भवति । तस्माइग्यात् नितरामतिशयेन भयादयोऽपि भवन्ति । ततः मयात् । दीर्घा संमृतिः दीर्घसंसारः भवति । तत्र संसारे। अशेष परिपूर्णम् । असास दु:खं भवति । मुत्तयर्थी मुक्तिवान्छेकः मुनिः इति इदं पूर्वो पापम् । अर्थतः द्रव्यतः । मत्वा ज्ञात्वा । द्रव्य लकवान् । पुनः तेन समाश्रितक्ता द्रव्यं आश्रितबता मुनिना । सत्पथः आइतः ।। ५२अहो इति है। यद्यस्मात्कारणात् । प्रशामिनः मुनीनाम् । शय्यादेनुः तृणापि स्वीकृतमयीकृत बुानार्थ भवति । पुनः अवद्यकारणं भवति । पुनः निन्धताहानये भवति। पुनः तृगादि अङ्गीकृत लब्बाकर भवति । तत्तस्मात्कारणात् । अपरं गृहस्थयोग्य स्वर्णादिकं कि न । अपि तु गृहपद स्वर्णादियोग्य वर्तते ।
यदि तद्व्य म् । निर्मन्थेषु मुनिषु सोप्रतम् । मस्त्रि वर्तते । तदा नितरामतिशयेन । प्रायः बाहुल्येन । कलिः प्रविधः ।। ५३ ॥ कोषादेः सकाशात् । कोऽपि बन्धः । कदाचिद्भवति। संयात्परिप्रहात् । सदा सर्वदा कन्धः भवति । अतः कारणात् 1 कापि कस्मिस्थाने । कदाचित् कस्सिन्समये । परिमहनवता परिग्रह एवं प्रहः राक्षसः वर्तते येषा ते परिप्रमहवन्तः तेषां परिप्रह
समझना चाहिये कि वह जो संसारसे घृणा करता है तथा परीषहोंको भी सहता है वह केवल मायाचारसे ही ऐसा करता है, न कि अन्तरंग प्रेरणासे ।। ५१ ॥ प्राणियोंकी हिंसा पापको उत्पन्न करती है, वह हिंसा प्रकृष्ट आरम्भसे होती है, वह आरम्भ धनके निमित्तसे होता है, उस धनसे ही भय आदिफ उत्पन्न होते हैं, तथा उक्त मय आदिसे संसार अतिशय लंबा होता है । इस प्रकार इस समस्त दुखका कारण धन ही है, ऐसा समझकर जिस मोक्षाभिलाषी मुनिने घनका परित्याग कर दिया है वह यदि फिरसे उक्त धनका सहारा लेता है तो समझना चाहिये कि उसने मोक्षमार्गको नष्ट कर दिया है ॥ ५२ ॥ जब कि शय्याके निमित्त स्वीकार किये गये लज्जाजनक तृण (प्याल) आदि भी मुनियों के लिये आर्त-ौद्रस्वरूप दुर्ध्यान एवं पापके कारण होकर उनकी निर्मन्यता ( निष्परिग्रहता) को नष्ट करते हैं तब फिर गृहस्तके योग्य अन्य सुवर्ण आदि क्या उस निर्घन्धताके घातक न होंगे! अवश्य होंगे । फिर यदि वर्तमानमै निर्गन्ध कहे जानेवाले मुनियोंके भी उपर्युक्त गृहस्थयोग्य सुवर्ण आदि परिग्रह रहता है तो समझना चाहिये प्रायः कलिकालका प्रवेश हो चुका है ।। ५३ ॥ क्रोधादि कषायोंके निमित्से जो बन्ध होता है वह सादायिक होता है, अर्थात् कभी होता है और कभी नहीं भी होता है । किन्तु परिग्रहके निमिउसे जो बन्ध होता है वह सदा काल होता है । इसलिये जो साधुजन परिग्रहरूपी ग्रहसे पीड़ित हैं उनको कहींपर भौर कभी असतार जुगुप्सते संसार निन्यति । २ समुचिमान्छिकः। ३ मिक्ते ।
पवन: