________________
..
-30:1-10]
१. धमोपदेशामृतम् 28) अर्थादौ प्रभुरप्रपञ्चरखनैये पश्चयम्ते परान्
नूनं ते मरकं ब्रजन्ति पुरतः पापवजादम्यतः । प्राणाः प्राणिषु तमियम्धनसया तिष्ठम्ति नरे धने
यापान दुखमरो नरे म मरणे तावानिह प्रायशः॥ २८ ॥ 29 ) चिन्ताव्याकुलताभयारतिमतिभ्रंशासिदाम
क्षुदृष्णाहतिरोगदुःखमरणान्येताम्यहो आसताम् । याम्यत्रैष पराङ्गनाहितमतेस्तदूरि दु:खं चिर
श्यो भाषि यदग्निदीपितवपुलौहासनालिङ्गनात् ॥ २९ ॥ 30) पिक सरपौरुषमासतामनुचितास्ता बुझ्यस्ते गुणाः
मा भून्मित्रसहायसंपदपि सा तज्जन्म यातु भयम् । लोकानामिह येषु सरसु भवति व्यामोहमुशातित समे ऽपि स्थितिलानात्परधनस्लीषु प्रसक्तं मनः ॥ ३० ॥
wamannanovrwww...
करमाम्मोहं पछत ॥ २७ ॥ ये नराः। भर्यादी विषये । प्रचुरप्रफश्वरचनः बहुलपाखण्डविशेषः रचनाविशेषः । परान लोकान् वमयन्ते । वे नराः । नून निक्षितम् । अन्यतः पापनजात् पापसमूहात् पुरतः नरकं ब्रजन्ति । प्राणिषु जीयेषु । प्राणाः । तनिबन्धनतया तस्य व्यस्ये साधारत्वेन तिष्ठन्ति । इह लोके संसारे । नरे मनुष्ये। थावान्दुःखमरः धने नष्टे सति प्रायशः बाहुल्येन भवति तावान्दुःसमरः भरणे न भवति ॥ २८॥ अहो इत्याचमें। पराशनाहिसमतेः पुरुषस्य पराउनासु आहिता मतिन स तस्य पराजनहितमतेः । एतानि दुःसानि । आसतां तिष्ठन्तु । तान्येव दर्शयति । चिन्ताव्याकुलताभयारतिमतिभ्रंशातिदाइभ्रमशुभाइविरोगदुःखमरणानि । एतानि दुःसानि आसतो पूरे तिछन्तु । यानि एतानि । अत्रैव जन्मनि भवन्ति । परजन्ममि भने नरके । पिरं चिरकालम् । तदति दुभाषि यद् दुःखम् अप्रिवीपितवपुलोंहासनालिजनात् भवति ॥ २९ ॥ तत्पौवर्ष धिक् । ता युदयः मनुविताः अयोम्याः। ते मुणाः आसतो दूरे तिष्ठन्तु । सा मित्रसहायसंपत् मा भूत् । तजन्म क्षयं यातु । येषु पौरुषादिधनेषु सत्सु विद्यमानेषु। इद्द संसारे। लोकाना मनः खमेऽपि परधन-श्रीषु । प्रसत्तम् आसकं भवति । कस्मात् । स्पितिलनात् । किलक्षणं ममः । व्यामोहमुद्रादितम् ॥ ३० ॥ इह लोके । इति अमुना प्रकारेण । हठात् । एकैकव्यसनाहताः एक
क्यों मोहको प्राप्त होते हैं! अर्थात् उन्हें मोहको छोड़कर हिंसा और परवंचनका परित्याग सदाके लिये अवश्य कर देना चाहिये ॥ २७ ॥ जो मनुष्य धन आदिके कमानेमें अनेक प्रपंचोंको रचकर दूसरोंको उगा करते हैं वे निश्चयसे उस पापके प्रभावसे दूसरोंके सामने ही नरकमें जाते हैं। कारण यह कि प्राणियों में प्राण धनके निमित्तसे ही ठहरते हैं, धनके नष्ट हो जानेपर मनुष्यको जितना अधिक दुःख होता है उतना प्रायः उसे मरते समय भी नहीं होता ॥ २८ ॥ परस्त्रीमें अनुरागबुद्धि रखनेवाले व्यक्तिको जो इसी जन्ममें चिन्ता, आकुलता, भय, द्वेषभाव, बुद्धिका विनाश, अत्यन्त संताप, प्रान्ति, भूख, प्यास, आघात, रोगदेवना और मरण रूप दुःख प्राप्त होते हैं; ये तो दूर रहें। किन्तु परस्त्रीसेवनजनित पापके प्रभावसे जन्मान्तरमें नरकगतिके प्राप्त होनेपर अमिमें तपायी हुई लोहमय नियोंके आलिंगनसे जो चिरकाल तक बहुत दुःख प्राप्त होनेवाला है उसकी ओर भी उसका ध्यान नहीं जाता, यह कितने आश्चर्यकी बात है ॥ २९ ॥ बिस पौरुष आदिके होनेपर लोगोंका व्यामोहको प्राप्त हुआ मन मर्यादाका उलंघन करके स्वप्नमें भी परधन एवं परस्त्रियोंमें आसक होता है उस पौरुषको विकार है, वे अयोग्य विचार और वे अयोग्य गुण दूर ही रहें, ऐसे मित्रोंकी सहायता रूप सम्पत्ति मी न माप्त हो, तथा बह जन्म मी नाशको प्राप्त हो जाय ।
रतस्य तद्रव्यस।