________________
पग्रनम्दि-पञ्चविंशतिः
[11:१-११1! स्वर्गायाप्रतिनो ऽपि साईमनसः श्रेयस्करी केवला
सर्वप्राणिश्या तया तु रहितः पापस्तपस्स्थो ऽपि षा। तहानं बहु दीयता तपलि पा चेतधिर धीयतां ...
ध्यान या क्रियता जना न सफलं किंचियावर्जितम् ॥ ११ ॥ 12) सन्तः सर्पसुरासुरेन्द्रमहितं मुक्तेः परं कारणं
रजानां दधति प्रय त्रिभुवनप्रद्योति काये सति । पतिस्तस्य यवतः परमया भवस्थापिताजायते
तेषां सवगृहमेधिनां गुणवतां धर्मो न कस्प प्रियः ॥ १२ ॥ 13 ) आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिक प्रीतिरुचैः
पात्रेभ्यो दानमापनिछतजनकृते तब कारुण्पबुद्धया । प्राणिनः । तेन मीविलेन बिना स राज्यभाषः कस्य भविता इति आकारतः वाष्छतः ॥ १०॥ सर्वप्राणिदया । साईमनसः क्षमासहितजीवस्य । खर्गाय भवति । किलक्षणस्य प्राणिनः। अवविनोऽपि सतरहितस्यापि । किलक्षणा दया। केवला । श्रेयस्करी सुस्वकारिणी । तया जीवदयया रहितः तपस्स्थोऽपि तपःसहितोऽपि। पापः पापिष्ठः । तद्विना दान बहु दीयताम् । वा अथवा । तपसि विषये चिरं चिरकालम् । चेतः धीयतामारोप्यताम् । भो जनाः च्यानं का क्रियताम् । भो जनाः दयावर्जित किंचित् सफलं न फलदायकं न ।। ११॥ सन्तः साधकः । रमानां त्रयम् । दधति धारयन्ति । किसक्षम रमानां त्रयम् । सर्वसुरासुरेनमहितं सर्व सुरेन्द्रा असुरेन्द्राः तैः । महित पूजितम् । पुन: किलक्षण रमानां त्रयम् । मुकः परे कारणम् । पुनः किलक्षणम्। त्रिभुवनप्रद्योति त्रिभुवनं प्रद्योतयति तत् त्रिभुवनप्रयोति । सन्तः सति धारयन्ति रजानां प्रयम् । काये सवि शरीरे सति । ततः पशात् नस्य शादीरमा अनि यते प्रवर्तनं जायसे । किलक्षणात् अमतः। तैः राहस्थैः परमया अंतरया भत्या कृत्वा अर्पितस्तस्मात् । तेषां सद्ग्रहमेधिनां गुणवता गुणयुकाना धर्मः कस्म जीवस्य प्रियः न । अपि तु सर्वेषां प्रियः श्रेष्ठः ॥ १२॥ इह लोके संसारे । तदाहस्थ्य बुधानो जुधैः पूज्यं यत्र गाईस्थ्ये जिनेन्दा माराध्यन्ते। च पुनः । गुरुक्षु विनतिः क्रियते। धार्मिकैः पुरुषैः। उौः अतिशयेन प्रीतिः क्रियते। यत्र गृहपदे पात्रेभ्यो दानं दीयते। च पुनः। तदान आपभिहतजनकृते भापत्पीडितमनुष्ये । कारुण्यमुख्या दीयते । यत्र गृहपये तत्त्वाभ्यासः क्रियते । यत्र गृहपदे खकीयनतरतिः स्वकीयमते अनुरागः
जिसका चित्त दयासे भीगा हुआ है वह यदि व्रतोंसे रहित भी हो तो भी उसकी कल्याणकारिणी एक मात्र सर्वप्राणिदया स्वर्गप्राप्तिकी निमित्तभूत होती है। इसके विरुद्ध उक्त प्राणिदयासे रहित प्राणी तपमें स्थित होकर भी पापिष्ठ माना जाता है । अत एव हे भव्य जनो! चाहे आप बहुत-सा दान देवें, चाहे चिर काल तक चित्तको तपमें लगावें, अथवा चाहे ध्यान भी क्यों न करें, किन्तु दयाके बिना यह सब निष्फल रहेगा ॥११॥जो खत्रय (सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र) समस्त देवेन्द्रों एवं असुरेन्द्रोंसे पूजित है, मुक्तिका अद्वितीय कारण है तथा तीनों लोकोंको प्रकाशित करनेवाला है उसे साधु जन शरीरके स्थित रहनेपर ही धारण करते हैं। उस शरीरकी स्थिति उत्कृष्ट भक्तिसे दिये गये जिन सद्गृहस्थों के अनसे रहती है उन गुणवान् सदगृहस्थों (श्रावकों) का धर्म भला किसे प्रिय न होण? अर्थात् समीको प्रिय होगा ॥१२॥ जिस गृहस्थ अवस्थामें जिनेन्द्रोंकी आराधना की जाती है, निम्रन्थ गुरुओंके विषयमें विनय युक्त व्यवहार किया जाता है, धर्मात्मा पुरुषोंके साथ अतिशय वात्सल्य भाव रखा जाता है, पात्रोंके लिये दान दिया जाता है, वह दान आपचिसे पीड़ित प्राणीके लिये मी दयाबुद्धिसे दिया जाता है, तत्त्वोंका परिशीलन . किया जाता है, अपने व्रतोंसे अर्थात् गृहस्थधर्मसे प्रेम किया जाता है, तथा निर्मल सम्यग्दर्शन धारण किया
१. सर्वसुरेन्नमसुरेन्द्रस्तैमेरितम् , क सर्वसुरेन्द्रासुरेन्द्रास्त्रमैहितम् । २श सकाशत् शरीरस्म ।