________________
त्रयोदश क्रियास्थानानि
६०५
साधुः नास्ति तर्हि देशकालवेलायां दिशालोकः कर्त्तव्यो विशुद्धभावेन चिन्तयितव्यं साधवो यदि अभविष्यन् नाम निस्तारितो अभविष्यम् विभाषा ।) '
प्रकारा इति क्रिया
क्रिया - कर्मबन्धकारणभूता प्रवृत्तिः, तस्याः स्थानानि स्थानानि । तानि त्रयोदश । तद्यथा १ अर्थक्रिया, २ अनर्थक्रिया, ३ हिंसाक्रिया, ४ आकस्मिकीक्रिया, ५ दृष्टिकीक्रिया, ६ मृषाक्रिया, ७ अदत्तक्रिया, ८ अध्यात्मक्रिया, ९ मानक्रिया, १० अमित्रक्रिया, ११ मायाक्रिया १२ लोभक्रिया १३ ईर्यापथिकीक्रिया च । यदवाचि प्रवचनसारोद्धारे तद्वृत्तौ च
-
-
'अट्ठा १ गट्ठा २ हिंसा ३ कम्हा ४ दिट्ठी य ५ मोस ६ दिन्ने ७ य ।
अज्झष्प ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥८९८ ॥
तसथावरभूएहिं जो दंडं निसरई उ कज्जेणं । आयपरस्स व अट्ठा अट्ठादंडं तयं बिंति १ ॥८१९॥
जो पुण सरडाई थावरकायं च वणलयाईयं । मारेइ छिंदिऊण व छड्डेई सो अणट्ठाए २ ॥८२०॥ अहिमाइवयरियस्स व हिंसिसुं हिंसई व हिंसेही । जो दंडं आरभई हिंसादंडो हवइ एसो ३ ॥८२१॥
अन्नट्ठाए निसिरइ कंडाई अन्नमाहणे जो उ । जो व निअंतो सस्सं छिंदिज्जा सालिमाईयं ॥८२२ ॥
एस अकम्हादंडो ४ दिट्ठविवज्जासओ इमो होइ । जो मित्तममित्तंति काउं घाएज्ज अहवावि ॥८२३॥ गामाई घाएज्ज व अतेण तेणत्ति वावि घाएज्जा । दिद्विविवज्जासेसो किरियाठाणं तु पंचमयं ५ ॥८२४॥ अत्तट्ठनायगाईण वावि अट्ठाइ जो मुसं वयइ । सो मोसप्पच्चइओ दंडो छट्टो हवइ एसो ६ ॥८२५॥
एमेव आयनायगअट्ठा जो गिण्हई अदिन्नं तु । एसो अदिन्नवित्ती ७ अज्झत्थीओ इमो होइ ॥८२६॥