Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 376
________________ अष्टादश पापस्थानानि अरतिरतिभ्यां द्वाभ्यामपि, एकमेव ब्रुवन्ति पापस्थानं यत् । विषयोपचारवशतो, अरतिरपि रतिः रतिरप्यरतिः ॥६२७०॥ प्रच्छन्नमेव यदसत्सत्परदोषप्रकटनस्वरूपम् । पिशुनस्य कर्मेह तद्, भण्यते लोके पैशुन्यम् ॥६३२७॥ लोकानां समक्षमेव, परदोषविकत्थनं यदिह स तु । परपरिवादो मत्सरा-त्मोत्कर्षैः सम्भवति ॥६३७७॥ मायया कुटिलया, संवलितं मृषाऽलिकमिह वचनम् । मायामृषा भण्यते, अत्यन्तक्लिष्टताप्रभवा ॥ ६४३८॥ मिथ्या विपरीतं दर्शनमिति, दृष्टिविपर्ययस्वरूपम् । शशधरद्विकदर्शनमिव, यत् मिथ्यादर्शनं तदिह ॥६४७३॥) गुरुरेतान्यष्टादश पापस्थानानि सर्वथा वर्जयति । इत्थं षट्त्रिंशद्गुणैर्विराजमानो गुरुराजो विजयताम् ॥२२॥ इत्येकविंशतितमी षट्त्रिशिका समाप्तिमगमत् । + + ७७३ किंपाकफलसमाणा, विसया हालाहलोवमा पावा । मुहमहुरत्तणसारा, परिणामे दारुणसहावा ॥ વિષયો કિંપાકના ફળ જેવા, ઝેર જેવા, પાપી છે, તેઓ શરૂમાં મધુર લાગે છે પણ પરિણામે ભયંકરસ્વભાવવાળા હોય છે. भुत्ता य दिव्वभोगा, सुरेसु असुरेसु तह य मणुएसु । न य जीव ! तुज्झ तित्ती जलणस्स व कट्ठनियरेहिं ॥ હે જીવ ! તેં દેવોમાં, અસુરોમાં અને મનુષ્યોમાં દિવ્ય ભોગો ભોગવ્યા. છતાં જેમ લાકડાઓથી અગ્નિ તૃપ્ત ન થાય તેમ ભોગોથી તને તૃપ્તિ ન થઈ.

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410