Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 387
________________ ७८४ एकोनविंशतिरुत्सर्गदोषाः सीसोकंपिय १५ मूई १६ अंगुलिभमुहाइ १७ वारुणी १८ पेहा १९ । एगूणवीस दोसा काउस्सग्गंमि वज्जिज्जा ॥४६॥ (छाया- घोटकः १ लता च २ स्तम्भः कुड्यं ३ मालश्च ४ शबरी ५ वधू ६ निगड: ७ । लम्बोत्तरः ८ स्तनः ९ उद्धिः १० संयती ११ खलिनश्च १२ वायसः १३ कपित्थः १४ ॥४५॥ शीर्षोत्कम्पितः १५ मूकः १६ अङ्गलिभ्रूआदि १७ वारुणी १८ प्रेक्षा १९ । एकोनविंशतिः दोषाः कायोत्सर्गे वर्जयेत् ॥४६॥) वृत्तिः - एतदर्थः-आसुव्व कुणइ विसमं पय १ मनिलाहयलयव्व कंपेइ २ । थंभे कुड्डे अवथंभइत्ति ३ माले य निहइ सिरं ४ ॥१॥ अवसणसवरिव्व करे कड़ पुरो ५ कुलवहुव्व नमइ सिरं ६ । वित्थारइ मेलइ वा दुन्निवि पाए नियलिउव्व ७ ॥२॥ लंबुत्तरं च हवई जाणु अहो नाहिउवरि वा पट्टे ८ । पट्टेण छायइ थणे मसाइरक्खट्ठ व अनाया ९ ॥३॥ बाहिरऊद्धी मेलइ पण्हीउ पसाई पुरो पाए । पण्हिपसारणअंगुटुमिलणे अभितरा उद्धी १० ॥४॥ पाउणइ संजईविव ११ पुरओ खलिणव्व धड़ रयहरणं १२ । चलचित्तवायसोविव चक्टुं विक्खिवइ दिसिविदिसि १३ ॥५॥ छप्पइयमया पट्ट कुणइ कविटुं व १४ कंपइ य सीसं । जक्खगहिउव्व १५ मूयव्व हूहूयइ छिंदणाईसु १६ ॥६॥ अंगुलिभमुहे चालइ आलावगगणणजोगठवणत्थं १७ । बुडुबुडुइ अहव सुरव्व १८ वानरोविव चलइ ओढे १९ ॥७॥ इह लंबुत्तर १ थण २ संजइ ३ त्ति दोसा न हुँति समणीणं । लंबुत्तर १ थण २ संजइ ३ वहू य ४ दोसा न सड्डीणो ॥८॥ खलिणकविट्ठदुगं पुण अगीयसेहाइयाण संभवइ । संभवइ गिहत्थाणवि कयाइ एगत्तभावंमि ॥९॥॥४५॥ ॥४६॥' (छाया- अश्व इव करोति विषमौ पादौ १ अनिलाहतलता इव कम्पते २ । स्तम्भे कुड्ये अवष्टभ्नाति ३ माले च स्थापयति शिर: ४ ॥१॥

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410