SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ७८४ एकोनविंशतिरुत्सर्गदोषाः सीसोकंपिय १५ मूई १६ अंगुलिभमुहाइ १७ वारुणी १८ पेहा १९ । एगूणवीस दोसा काउस्सग्गंमि वज्जिज्जा ॥४६॥ (छाया- घोटकः १ लता च २ स्तम्भः कुड्यं ३ मालश्च ४ शबरी ५ वधू ६ निगड: ७ । लम्बोत्तरः ८ स्तनः ९ उद्धिः १० संयती ११ खलिनश्च १२ वायसः १३ कपित्थः १४ ॥४५॥ शीर्षोत्कम्पितः १५ मूकः १६ अङ्गलिभ्रूआदि १७ वारुणी १८ प्रेक्षा १९ । एकोनविंशतिः दोषाः कायोत्सर्गे वर्जयेत् ॥४६॥) वृत्तिः - एतदर्थः-आसुव्व कुणइ विसमं पय १ मनिलाहयलयव्व कंपेइ २ । थंभे कुड्डे अवथंभइत्ति ३ माले य निहइ सिरं ४ ॥१॥ अवसणसवरिव्व करे कड़ पुरो ५ कुलवहुव्व नमइ सिरं ६ । वित्थारइ मेलइ वा दुन्निवि पाए नियलिउव्व ७ ॥२॥ लंबुत्तरं च हवई जाणु अहो नाहिउवरि वा पट्टे ८ । पट्टेण छायइ थणे मसाइरक्खट्ठ व अनाया ९ ॥३॥ बाहिरऊद्धी मेलइ पण्हीउ पसाई पुरो पाए । पण्हिपसारणअंगुटुमिलणे अभितरा उद्धी १० ॥४॥ पाउणइ संजईविव ११ पुरओ खलिणव्व धड़ रयहरणं १२ । चलचित्तवायसोविव चक्टुं विक्खिवइ दिसिविदिसि १३ ॥५॥ छप्पइयमया पट्ट कुणइ कविटुं व १४ कंपइ य सीसं । जक्खगहिउव्व १५ मूयव्व हूहूयइ छिंदणाईसु १६ ॥६॥ अंगुलिभमुहे चालइ आलावगगणणजोगठवणत्थं १७ । बुडुबुडुइ अहव सुरव्व १८ वानरोविव चलइ ओढे १९ ॥७॥ इह लंबुत्तर १ थण २ संजइ ३ त्ति दोसा न हुँति समणीणं । लंबुत्तर १ थण २ संजइ ३ वहू य ४ दोसा न सड्डीणो ॥८॥ खलिणकविट्ठदुगं पुण अगीयसेहाइयाण संभवइ । संभवइ गिहत्थाणवि कयाइ एगत्तभावंमि ॥९॥॥४५॥ ॥४६॥' (छाया- अश्व इव करोति विषमौ पादौ १ अनिलाहतलता इव कम्पते २ । स्तम्भे कुड्ये अवष्टभ्नाति ३ माले च स्थापयति शिर: ४ ॥१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy