Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 399
________________ ७९६ सप्तदशविधानि मरणानि पूर्वापरोत्तरैर्दक्षिणवातैश्चापतद्भिः । यथा नापि कम्पते मेरुस्तथा ध्यानान्नापि चलन्ति ॥४॥) इति मरणविभक्तिकृदुक्तं महासामर्थ्य सम्भवि, किञ्च-तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चावादि - 'सव्वे सव्वद्धाए सव्वण्णू सव्वकम्मभूमीसु।। सव्वगुरू सव्वहिया सव्वे मेरूसु अहिसित्ता ॥१॥ सव्वाहि लद्धीहिं सव्वेऽवि परीसहे पराजित्ता । सव्वेऽवि य तित्थयरा पातोवगया उ सिद्धिगया ॥२॥ अवसेसा अणगारा तीयपडुप्पण्णऽणागया सव्वे । केती पातोवगया पच्चक्खाणिगिणि केती ॥३॥' (छाया- सर्वे सर्वकाले सर्वज्ञाः सर्वकर्मभूमिषु । सर्वगुरवः सर्वहिताः सर्वे मेरुषु अभिषिक्ताः ॥१॥ सर्वाभिः लब्धिभिः (युताः) सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगतास्तु सिद्धि गताः ॥२॥ अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः प्रत्याख्यानेङ्गिन्यौ केचित् ॥३॥) इति कृतं प्रसङ्गेनेति गाथार्थः ॥२२५॥' गुरुरेतत्सप्तदशभेदभिन्नं मरणं भव्यजनेभ्यः सम्यक् प्रतिपादयति । इत्थं षट्त्रिंशद्गुणसरोजसरोवरो गुरुर्जीवानां हृदयनयनानन्दं वितनोतु ॥२४॥ इति त्रयोविंशतितमी षट्त्रिंशिका सम्पूर्णा । देहमिणं गेहं पिव जं गहियं भाडएण पणदियहं । झड़ सया सव्वत्थ वि पडिपुन्नं असुइधाऊर्हि ॥ આ શરીર ભાડેથી પાંચ દિવસ માટે લીધેલા ઘર જેવું છે. આ શરીર હંમેશા અપવિત્ર ધાતુઓથી ભરેલું છે અને હંમેશાં બધી બાજુથી તે અપવિત્ર ધાતુઓને ઝરે છે.

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410