Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वाविंशतितमी षट्विशिका साम्प्रतं द्वाविंशतितमी षट्त्रिशिकामाह - मूलम् - सीलंगसहस्साणं, धारतो तह य बंभभेयाणं ।
अट्ठारसगमुयारं, छत्तीसगुणो गुरू जयउ ॥२३॥ छाया - शीलाङ्गसहस्राणां, धारयन् तथा च ब्रह्मभेदानाम् ।
अष्टादशकमुदारं, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२३॥ प्रेमीया वृत्तिः - तथा - समुच्चये, पूर्वगाथापेक्षयेमां गाथां समुच्चिनोति, शीलासहस्त्राणां - शीलाङ्गानां सहस्राणीति तथा तेषां, ब्रह्मभेदानां - ब्रह्मचर्यस्य भेदा इति तथा तेषां, चः समुच्चये, उदारं - विशालं, भेदप्रभेदानुगतमित्यर्थः, अष्टादशकं - अष्टादश अवयवा यस्य तदष्टादशकं, तत् कर्मतापन्नं, धारयन् - बिभ्रत्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
भावार्थस्त्वयम् - शीलं-चारित्रं, तस्य अङ्गानि - अवयवा इति शीलाङ्गानि, तेषां सहस्राणीति शीलाङ्गसहस्राणि । तानि अष्टादश । योगत्रिकस्य करणत्रिकस्य सञ्ज्ञाचतुष्कस्य इन्द्रियपञ्चकस्य पृथ्वीकायिकादिदशकस्य श्रमणधर्मदशकस्य च परस्परं ताडनेन अष्टादशानां शीलाङ्गसहस्राणां निष्पत्तिर्भवति । यदुक्तं दशवैकालिकसूत्रनियुक्तौ तद्वृत्तौ च - . ----
_ 'अट्ठारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता। -
तेर्सि पछि रिरक्खणट्ठा अवराहपए उ वज्जेज्जा ॥१७६॥ (छाया- अष्टादश तु सहस्राणि शीलाङ्गानां जिनैः प्रज्ञप्तानि ।
तेषां परिरक्षणर्थमपराधपदानि तु वर्जयेत् ॥१७६॥) वृत्तिः - अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं-भावसमाधिलक्षणं,

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410