Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 374
________________ ७७१ अष्टादश पापस्थानानि अच्चंतकोहमाणु-ब्भवो इहं असुहआयपरिणामो । दोसो भन्नइ जम्हा, दूसिज्जइ तेण सपरजणो ॥६१११॥ कोहाऽहिट्ठियजणवयण-जुज्झसरूवो भणिज्जए कलहो । सो य तणूमाणसुब्भव-असंखसोक्खाण पडिवक्खो ॥६१५५॥ पाएणं पच्चक्खं, उद्दिस्स परं असंतदोसाणं । आरोवणं जमेत्थं, अब्भक्खाणं तयं बेंति ॥६२४३॥ अरईहिं दोहिं वि, एक्कं चिय बिंति पावठाणं जं। विसओवयारवसओ, अई वि ई ई वई ॥६२७०॥ पच्छन्नं चिय जमऽसंत-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भन्नइ लोगम्मि पेसुन्नं ॥६३२७॥ लोयाण समक्खं चिय, परदोसविकत्थणं जमिह सोउ। परपरिवाओ मच्छर-अत्तुक्करिसेहिं संभवइ ॥६३७७॥ मायाए कुडिलयाए, संवलियं मोसमऽलियमिह वयणं । मायामोसं भन्नइ, अच्चंतकिलिट्ठयापभवं ॥६४३८॥ मिच्छा विवरीयं दस-णं ति दिट्ठीविवज्जयसरूवं । ससहरदुगदरिसणमिव, जं मिच्छादसणं तमिह ॥६४७३॥' (छाया- पांसयति अवगुण्डयति जीवं यत् तेन भण्यते पापम् । स्थानानि पदानि भवन्ति, तस्य अष्टादश इमानि ॥५५७८॥ १ प्राणिवधः २ अलिकं ३ अदत्त-ग्रहणं ४ मैथुनं ५ परिग्रहः ६ क्रोधः । ७ मानः ८ माया ९ लोभः, १० प्रेम ११ द्वेषः तथा १३ कलहः ॥५५७९॥ १३ अभ्याख्यानं १४ अरतिरती च, १५ पैशुन्यं १६ परपरिवादः । १७ मायामृषा १८ मिथ्या-दर्शनशल्यमिति प्रथममिह ॥५५८०॥ प्राणातिपातसञ्जात-पापप्राग्भारभृताः सन्तः । जीवाः पतन्ति नरके, जले यथा लोहमयपिण्डः ॥५६१२॥

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410