SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ७७१ अष्टादश पापस्थानानि अच्चंतकोहमाणु-ब्भवो इहं असुहआयपरिणामो । दोसो भन्नइ जम्हा, दूसिज्जइ तेण सपरजणो ॥६१११॥ कोहाऽहिट्ठियजणवयण-जुज्झसरूवो भणिज्जए कलहो । सो य तणूमाणसुब्भव-असंखसोक्खाण पडिवक्खो ॥६१५५॥ पाएणं पच्चक्खं, उद्दिस्स परं असंतदोसाणं । आरोवणं जमेत्थं, अब्भक्खाणं तयं बेंति ॥६२४३॥ अरईहिं दोहिं वि, एक्कं चिय बिंति पावठाणं जं। विसओवयारवसओ, अई वि ई ई वई ॥६२७०॥ पच्छन्नं चिय जमऽसंत-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भन्नइ लोगम्मि पेसुन्नं ॥६३२७॥ लोयाण समक्खं चिय, परदोसविकत्थणं जमिह सोउ। परपरिवाओ मच्छर-अत्तुक्करिसेहिं संभवइ ॥६३७७॥ मायाए कुडिलयाए, संवलियं मोसमऽलियमिह वयणं । मायामोसं भन्नइ, अच्चंतकिलिट्ठयापभवं ॥६४३८॥ मिच्छा विवरीयं दस-णं ति दिट्ठीविवज्जयसरूवं । ससहरदुगदरिसणमिव, जं मिच्छादसणं तमिह ॥६४७३॥' (छाया- पांसयति अवगुण्डयति जीवं यत् तेन भण्यते पापम् । स्थानानि पदानि भवन्ति, तस्य अष्टादश इमानि ॥५५७८॥ १ प्राणिवधः २ अलिकं ३ अदत्त-ग्रहणं ४ मैथुनं ५ परिग्रहः ६ क्रोधः । ७ मानः ८ माया ९ लोभः, १० प्रेम ११ द्वेषः तथा १३ कलहः ॥५५७९॥ १३ अभ्याख्यानं १४ अरतिरती च, १५ पैशुन्यं १६ परपरिवादः । १७ मायामृषा १८ मिथ्या-दर्शनशल्यमिति प्रथममिह ॥५५८०॥ प्राणातिपातसञ्जात-पापप्राग्भारभृताः सन्तः । जीवाः पतन्ति नरके, जले यथा लोहमयपिण्डः ॥५६१२॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy