________________
७७०
अष्टादश पापस्थानानि
१ पाणिवहाऽ २ लिय ३ मदत्त - गहण ४ मेहुण ५ परिग्गहो ६ कोहो । ७ माणो ८ माया ९ लोभो, १० पेज्जं ११ दोसो तहा १२ कलहो ॥५५७९ ॥
१३ अब्भक्खाणं १४ अरईरई य, १५ पेसुण्ण १६ परपरीवाओ । १७ मायामोसं १८ मिच्छा-दंसणसल्लं ति पढममिह ॥५५८० ॥
पाणाऽइवायसंजणिय-पावपब्भारभारिया संता । जीवा पडंति नरए, जले जहा लोहमयपिंडो ॥ ५६१२॥
अलियपयंपणसंपत्त-पावपब्भारभारिया संता । जीवा पडंति नरए, जले जहा लोहमयपिंडो ॥ ५७०३॥
अदत्तगहणसंजणिय-पावपब्भारभारिया संता । नरए पडंति जीवा, जले जहा लोहमयपिंडो ॥ ५७६९ ॥
मेहुणपसंगसंजणिय-पावपब्भारभारिया संता । निवडंति नरा नरए, जले जहा लोहमयपिंडो ॥ ५८३४॥ अच्छंतमऽविस्सासस्स, भायणं मंदिरं कसायाणं । दुन्निग्गो गो इव, परिग्गहो कं न विनडेड़ ॥५८७०॥
कोहाउ महाऽऽरंभो, परिग्गहो वि हु पयट्टए कोहा । किं बहुणा सव्वाणि वि, पावट्टाणाणि कोहाओ ॥५९२० ॥
जह जह करेड़ माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगणेण पुणो, कमेण गुणविरहियत्तं से ॥५९६६ ॥ जह जह करेइ मायं, तह तह अपच्चयं जणे जणइ । अप्पच्चयाओ पुरिसो, अक्कयतूला लहु होइ ॥ ६०००॥ लोभे य पसरमाणे, कज्जाऽकज्जं अचिन्तयन्तो य । मरणं पि हु अगर्णेतो, कुणइ महासाहसं पुरिसो ॥ ६०२४॥
अच्छंतलोभमाया-रूवमऽभिस्संगमेत्तमिह पेज्जं । आयप्परिणामं चिय, तिलोयपुज्जा परूवंति ॥ ६०६६॥