Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७४०
षोडश उद्गमदोषाः परिवर्तितं अभिहृतं उद्भिन्नं मालापहृतं इति ।
आच्छेद्यं अनिसृष्टं अध्यवपूरकः च षोडशः ॥१३॥) । वृत्तिः - 'आधाकर्मेति' आधानं-आधा 'उपसर्गादात' इत्यङ् प्रत्ययः, साधुनिमित्तं चेतसः प्रणिधानं, यथाऽमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति, आधया कर्मपाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यं, यद्वा-आधाय-साधु चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद् यलोपः १, तथा उद्देशनम् उद्देशःयावदर्थिकादिप्रणिधानं तेन निवृत्तमौद्देशिकं २, तथा उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूतेः-पूतीभूतस्य कर्मकरणं पूतिकर्म तद्योगाद्भक्ताद्यपि पूतिकर्म ३, तथा मिश्रेण-कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्तादि तन्मिश्रजातं ४, तथा स्थाप्यते-साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना, यद्वा-स्थापनं साधुभ्यो देयमितिबुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना ५, तथा कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, 'अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी'ति वचनात् पूर्वं नपुंसकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वं, यद्वा-प्र इति प्रकर्षण आ इति साधुदानलक्षणमर्यादया भृता निर्वर्तिता यका भिक्षा सा प्राभृता, ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका ६, तथा साधुनिमित्तं मण्यादिस्थापनेन भित्त्याद्यपनयनेन वा प्रादुः-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं ७, तथा क्रीतं यत्साध्वर्थं मूल्येन परिगृहीतं ८, तथा 'पामिच्चे' इति अपमित्य-भूयोऽपि तव दास्यामीत्येवमभिधाय यत् साधुनिमित्तमुच्छिन्नं गृह्यते तदपमित्यम्, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं ९, तथा परिवर्तितं-यत्साधुनिमित्तं कृतपरावर्तं १०, तथा अभिहृतं-यत्साधुदानाय स्वग्रामात्परग्रामाद्वा समानीतम्, अभि-साध्वभिमुखं हृतं-स्थानान्तरादानीतम् अभिहतमिति व्युत्पत्तेः, ११, तथा उद्भेदनम् उद्भिन्नं-साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि उद्भिन्नं १२, तथा मालात्-मश्चादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं १३, तथा आच्छिद्यते-अनिच्छतोऽपि भृतकपुत्रादेः सकाशात्साधुदानाय परिगृह्यते यत् तदाच्छेद्यं १४, तथा न निसृष्टं सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत् तदनिसृष्टं १५, तथा अधि-आधिक्येन अवपूरणं स्वार्थदत्ताद्रहणादेः साध्वागमनमवगम्य

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410