Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७६०
त्रिविधा विराधनाः ज्ञानविराधना-ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च -
‘णाणपडिणीय णिण्हव अच्चासायण तदंतरायं च ।
कुणमाणस्सऽइयारो णाणविसंवादजोगं च ॥१॥' (छाया- ज्ञानप्रत्यनीकतां निह्नवं अत्याशातनां तदन्तरायं च ।
कुर्वतः अतिचारः ज्ञानविसंवादयोगश्च ॥१॥) तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽके वलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अच्चासायणा -
'काया वया य तेच्चिय ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारिगाणं जोइसजोणीहि किं कज्जं ? ॥१॥' (छाया- काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च ।
मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ? ॥१॥) इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना । दर्शनं-सम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निह्नवःदर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति ?, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगः शङ्कादिना । चारित्रं प्राग्निरूपितशब्दार्थं तस्य विराधना चारित्रविराधना तया - व्रतादिखण्डनलक्षणया ।'
गुरुरेतास्तिस्रो विराधनाः प्रयत्नपूर्वं वर्जयति । एवं षट्त्रिंशद्गुणसमृद्धो गुरुर्जगत्युपकारवृष्टिं करोतु ॥२१॥
इति विंशतितमी षट्त्रिशिका सम्पूर्णतामगमत् ।

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410