Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 371
________________ ७६८ (छाया - अष्टादश पुरुषेषु विंशतिः स्त्रीषु दश नपुंसकेषु । अष्टादश नरदीक्षादोषाः जिनप्रतिकुष्टा इति ततः प्रव्राजयितुं न कल्पन्ते ॥ १२३ ॥ ) वृत्तिः - पुरुषेषु मध्येऽष्टादश स्त्रीषु विंशतिः नपुंसकेषु दश एते जिनैः प्रतिकुष्टानिवारिता इत्यतः प्रव्राजयितुं न कल्पते, बहुदोषसम्भवादिति गाथार्थः ॥१२३॥ तत्र ये तावत् पुरुषेष्वष्टादश तान् दर्शयन्नाह - बाले १ वुड्ढे २ नपुंसे ३ य, कीवे ४ जड्डे ५ य वाहिए ६ । तेणे ७ रायावगारी ८ य, उम्मत्ते ९ य अदंसणे १० ॥ १२४ ॥ दासे ११ दुट्ठे १२ य मूढे १३ य, अणत्ते १४ जुंगिए १५ इय । ओबद्धए १६ य भयए १७ य, सेहनिप्फेडिया १८ इय ॥ १२५ ॥ (छाया - बालः १ वृद्धः २ नपुंसकं ३ च क्लीबः ४ जड्डुः ५ च व्याधितः ६ । स्तेनः ७ राजापकारी ८ च, उन्मत्तः ९ च अदर्शनः १० ॥ १२४॥ दासः ११ दुष्टः १२ च मूढः १३ च ऋणार्त्तः १४ जुङ्गितः १५ इति । अवबद्धः १६ च भृतकः १७ च, शैक्षनिष्फेटिका १८ इति ॥१२५॥ ) वृत्तिः - तत्राष्टौ सप्त वा वर्षाणि यावद्बालोऽत्राभिधीयते, सप्ततिवर्षेभ्य उपरि वृद्धः अन्ये त्वाहुः अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते, न स्त्री न पुमान् नपुंसकं, यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः, जड्डुस्तु त्रिधा - भाषया शरीरेण करणेन च, भाषाजडः पुनरपि त्रिधा - जलमूकः मन्मनमूक: एलकमूकः, जलनिमग्न इव बुडुबूडूयमानो यो वक्ति स जलमूकः, यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः, यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजड्डुः, करणं-क्रिया तस्यां जड्डुः करणजडुः, समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणसंयमपालनादिक्रियां पुनरसकृदुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजड्ड इत्यर्थः, भगन्दरातीसारकुष्ठप्लीहशूलार्शः प्रभृतिरोगैर्ग्रस्तो व्याधितः, क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः, श्रीगृहान्तः पुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी, यक्षादिना प्रबल - मोहोदयेन वा परवशतां नीत उन्मत्तः, न विद्यते दर्शनं दृक् यस्येत्यदर्शनी अन्धः, -

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410