Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चदशविधाः सज्ञाः
७२५ 'जोएण कम्मएणं, आहारेई अणंतरं जीवो ।
तेण परं मीसेणं, जाव सरीरस्स निष्फत्ती ॥१॥' (छाया- योगेण कार्मणेन, आहारयति अनन्तरं जीवः ।
तेन परं मिश्रेण, यावत् शरीरस्य निष्पत्तिः ॥१॥) औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः ४। तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यते स वैक्रियमिश्रः । अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः । शेषस्तु वाय्वादीनामौदारिक(वैक्रिय)मिश्रो न ग्राह्योऽप्रधानत्वादिति ५। तथाऽऽहारकं मित्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रः, स एव कायस्तेन योग आहारकमिश्रकाययोगः । यदा सिद्धप्रयोजनश्चतुर्दशपूर्वविदाऽऽहारकं परित्यज्यौदारिकोपादानाय प्रवर्तते तदौदारिकेण मिश्रमाहारकं प्राप्यते । बहुव्यापारत्वेन प्रधानत्वादाहारकेण व्यपदेश इति भावः । अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रं प्रतिपद्यन्ते, प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् ६। तथा कर्मव कार्मणः, अथ कर्मणो विकारः कार्मणः, उक्तं च -
'कम्मविवागो कम्मणमट्टविहविचित्तकम्मनिप्फन्नं ।
सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥' (छाया- कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् ।
सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥१॥) कार्मणश्चासौ कायश्च तेन योगः कार्मणकाययोगः ७। 'इय जोगा' इति अमुना प्रकारेण योगाः पञ्चदशापि प्ररूपिता इति शेषः । इति गाथार्थः ॥३४॥'
गुरुः पञ्चदशानां योगानां स्वरूपं परेभ्यः सम्यग्कथयति ।
सञ्ज्ञा - विज्ञानम् । सा पञ्चदशविधा । तद्यथा - १ आहारसज्ञा, २ भयसझा, ३ परिग्रहसञ्ज्ञा, ४ मैथुनसञ्ज्ञा, ५ क्रोधसञ्ज्ञा, ६ मानसञ्जा, ७ मायासज्ञा, ८ लोभसञ्जा, ९ ओघसञ्ज्ञा, १० लोकसञ्ज्ञा, ११ सुखसञ्ज्ञा, १२ दुःखसञ्ज्ञा, १३ मोहसञ्ज्ञा, १४ विचिकित्सासझा, १५ धर्मसञ्ज्ञा च । यदाह प्रवचनसारोद्धारे तद्वृत्तौ च -
'आहार १ भय २ परिग्गह ३ मेहुण ४ रूवाओ हुंति चत्तारि ।
सत्ताणं सन्नाओ आसंसारं समग्गाणं ॥९२३॥ (छाया- आहार १ भय २ परिग्रह ३ मैथुन ४ रूपा भवन्ति चतस्रः ।
सत्त्वानां सञ्ज्ञाः आसंसारं समग्राणाम् ॥९२३॥)

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410