Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चदशविधाः सञ्ज्ञाः
७२७ तत्र चिते-उवचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तथा चितमांसशोणिततया मोहनीयस्य कर्मण उदयेन मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेनमैथुनलक्षणार्थचिन्तनेनेति ४ । एताश्चतस्रः सञ्ज्ञाः समग्राणामेकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानां सत्त्वानां-जीवानामासंसार-संसारवासं यावद्भवन्ति, तथा च केषाञ्चिदेकेन्द्रियाणामप्येताः स्पष्टमेवोपलभ्यन्ते, तथाहि - जलाद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसञ्ज्ञा सङ्कोचनीवल्ल्यादीनां तु हस्तस्पर्शादिभीत्या अवयवसङ्कोचनादिभ्यो भयसञ्ज्ञा बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरि पादमोचनादिभ्यः परिग्रहसञ्ज्ञा कुरुबकाशोकतिलकादीनां तु कमनीयकामिनीभुजलतावगूहनपाणिप्रहारकटाक्षविक्षेपादिभ्यः प्रसूनपल्लवादिप्रसवप्रदर्शनान्मैथुनसझेति १४५ ॥९२३॥
इदानीं 'सन्नाओ दस'त्ति षट्चत्वारिंशदधिकशततमं द्वारमाह - आहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया ७ य । लोभो ८ ह ९ लोग १० सन्ना दसऽवेया सव्वजीवाणं ॥९२४॥ (छाया- आहारः १ भयं २ परिग्रहः ३ मैथुनं ४ तथा क्रोधः ५ मानः ६ माया ७ च।
लोभः ८ ओघः ९ लोकः १० सञ्ज्ञा दशापि एताः सर्वजीवानाम् ॥९२४॥) वृत्तिः - सञ्ज्ञायतेऽनयाऽयं जीव इति सञ्ज्ञा-वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राहारादिप्राप्तिक्रिया, सा चोपाधिभेदाद्दशविधा, तत्राहारभयपरिग्रहमैथुनसज्ञा अनन्तरमेव व्याख्याताः, तथा क्रोधवेदनीयोदयात्तदावेशगर्भा परुषमुखनयनदन्तच्छदस्फुरणादिचेष्टा क्रोधसञ्ज्ञा मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसञ्ज्ञा मायावेदनीयेनाशुभसङ्क्लेशादनृतसम्भाषणादिक्रिया मायासञ्ज्ञा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसञ्ज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओघसञ्ज्ञा तद्विशेषावबोधक्रिया लोकसञ्ज्ञा, एवं चेदमापतितं-दर्शनोपयोग ओघसञ्ज्ञा ज्ञानोपयोगो लोकसञ्ज्ञा, एष स्थानाङ्गटीकाभिप्रायः, आचाराङ्गटीकायां पुनरभिहितंओघसञ्ज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसञ्ज्ञा लोकसञ्ज्ञा तु स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा - 'न सन्त्यनपत्यस्य लोकाः श्वानो यक्षाः विप्रा देवाः काकाः पितामहाः बर्हिणां पक्षवातेन गर्भ इत्यादिका' इति, अपरे तु ज्ञानोपयोग ओघसञ्ज्ञा दर्शनोपयोगो लोकसज्ञेत्येवमाहुः, एते दशापि अयं जीव इति सज्ञानहेतुत्वात् सञ्ज्ञाः सर्वेषां संसारिजीवानां ज्ञेयाः, सुखप्रतिपत्तये च स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियादीनां त्वेता अव्यक्तरूपा अवगन्तव्या इति १४६ ॥९२४॥

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410