Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 17
________________ १७ प्राबल्यनिर्णयेन च तच्छिष्यत्वमुररीकृत्य, तदन्ते वसन् 'शोभन' - स्तदुपदिष्टयम-नियमाभ्यामुन्मथ्यमान मिथ्यामतिः शनैः शनैः सम्यक्त्वसम्पत्तिशाली समपादि । अत्रान्तरे शोभनगृहीत जैनधर्मामर्षवशेन श्रीमद्भोजराजसाम्राज्ये प्राप्ताप्रतिमप्रतिपत्तिकेन धनपालेन द्वादश वर्षाणि तद्राज्ये जैनदर्शनप्रवेशे महताभिनिवेशेनावरुद्धे, तद्धर्मोपासकैस्तत्प्रचारार्थमत्यर्थमभ्यर्थनया धारानगरमानीतेनावगाहितागमग्रन्थिसुरधुनिना शोभनमुनिना सह प्रवृताभ्यामुक्ति--प्रत्युक्तिभ्यामाकृष्टेन हृष्टेन चेतसा जैनधर्ममङ्गीकृत्य कदाचन नृपेण साकमरण्यङ्गत्वा मृगयायां तेन मृगं वाणेन विद्धमवलोक्य जीवदयोद्रेकार्द्रहृदयः सन् " रसातलं यातु तवात्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् । निहन्यते यद् बलिनाsपि दुर्बलो, हहा ! महाकष्टमराजकं जगत् ॥ १॥ " इत्येवं तं भर्त्सयन्मृगयाव्यसनान्निवर्त्तयामास । एवं क्वचन यज्ञमण्डपे यूपत्रद्धछागस्य करुणकन्दनमाकर्ण्य "यूपं कृत्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ॥ १ ॥ सत्यं ग्रूपं तपो ह्यग्निः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेवं यज्ञः सतां मतः ॥ २ ॥ " इत्येवमहिंसामुपदिश्य राजानमपि जैनधर्मे प्रवर्त्तयामास || - तिलकमञ्जर्याः कथायाः टिप्पनकारस्य श्रीशान्तिसूरिमहाराजस्यऐतिहासिकः परिचयः -- प्रस्तुत 'तिलकमञ्जरी' कथायाः पदपद्धतेः श्लेष-भङ्गप्रभृतिवैपम्यस्य पञ्चाशदधिकसहस्रश्लोकप्रमितटिप्पनरूपाया विवृतेः कर्त्तारः श्रीशान्तिसुरय: श्री पूर्णतल्लगच्छीयाः सन्तीति तच्चरपद्ये नावगम्यते । चरमपद्यद्वयमपरावचीनायां प्रतौ नोट्टङ्कितं दरीदृश्यते, अपि तु 'अणहीलपुरपत्तन (पाटण) स्थ' संघपतिपाटक (संघवीपाडा) गतजैनभण्डारस्य १२५ सपादशततमायाः प्रतेः मान्ते दृष्टिपथमवतरति । तच्च ( गायकवाड ओरीएन्टलसिरिझ नं. ७६ संस्थाद्वारा प्रकाशित - ) 'पाटण जैन - भण्डार - कॅटलॉग' - प्रथमभागस्य ८७ तमे पृष्ठे मुद्रितमस्ति, 'घडोदरा (वटपटू ) - प्राच्यविद्यामन्दिर' -स्य हस्तलिखितप्रतावपि तत् समवलोक्यते । " श्री शान्तिसूरिरिह श्रीमति पूर्णतले, गच्छे वरो मतिमतां बहुशास्त्रवेत्ता ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 196