________________
-:.
ॐ नमः सिन्दम् । महामहोपाध्याययशोविजयगणिवरविरचितम् ।। मुनियशोविजयकृतजयलताटीका-रमणीयाभिधानन्याख्याभ्यां विभूषितम्
स्याद्वादरहस्यम्
(मध्यम)
(द्वितीयः खण्डः) अधैकान्तवादोपकल्पेितकर्कशतरतर्कतिमिनिकरनिराकरणेन प्रकटीभूतप्रतापं भास्वतमनेकान्तवादमभिनन्दन्ति → 'राता tra'ति ।
यदा तु नित्थाऽनित्यत्वरूपता वस्तुनो भवेत् ।
यथाऽऽरथ भगतत्रैव तदा दोषोऽस्ति कश्वन ॥ का परेऽपि "पृथिव्यादीन्यपि नित्यानि परमाणुरूपाणि, स्थूलानि पुनरनित्यानि" इति ।
-. :=- |* जयलता * =..---
रास्टा दलित समाना हि गौशालके च गौतमे ।
तं प्राधा महावीरं तिरो वितळते ॥ पञ्चमकारिकोपायातमाह --> अथेति । एकान्तवादपिकल्पितेति । एकान्तवादिभिर्विरचितो योऽतितिक्ष्णतर्कलक्षणतमोव्यूहः तदपाकरणेनेत्यर्थः । तदपाकरणपूर्वकमिति यावत् । यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेदिति । यदा हि नित्यत्वसंभिन्ना:नित्यत्वात्मकता वस्तुत्वावच्छिन्ने भवेदित्यर्थः । एतेन 'सर्वधाक्षणिकवादेऽर्थक्रियाकारित्वाद्यसंभवेन पारिशेषाद् वस्तुस्वरूपमेकान्तनित्यत्वे पर्यवस्यती' ति नित्यकान्तबादिवचनं तथा कूटस्थनित्यत्वबादेऽर्थक्रियाकारित्वाद्यसंभवेन पारिशेषन्यायेन वस्तुस्वरूपं ।। | क्षणिकत्वे पर्यवस्यती ति बौद्धवचनं च प्रत्युक्तम्. नित्यानित्यत्वस्वरूपस्याऽपि वस्तुनि जागरितत्वात् ।
शकते नन्विति । परेऽपि = नैयायिकादयो-पि, पृथिव्यादीन्यपि वाग्वन्तानि द्रव्याणि नित्यानि = ध्वंसाऽप्रतियोगीनि | परमाणुरूपाणि, स्थूलानि पृधिन्यादीनि द्यणुकादिरूपाणि, पुनरिति विशेषद्योतनाय, अनित्यानि = ध्वंसप्रतियोगीनि,
.....
-
_* रमणीया - इस तरह आय चार श्लोक द्वारा एकांतवाद से कल्पिन अन्यंत कर्कश तकस्वरूप अंधकार के समूह का निरसन करने | से जिसका प्रताप-तेज प्रकट हुआ है ऐसे अनेकान्तवादस्वरूप सूर्य का मूलकार पंचम कारिका में अभिनन्दन करते हैं। कारिका का अर्थ निम्नोक्त है ।
8 पाँचकी कारिका का सामान्य प्रय जिस तरह भगवान जिनेश्वर ने वस्तु के नित्याऽनित्यस्वरूप का निवेदन किया है वेसा माना जाय तब किसी दोप | को अवकाश नहीं है ।।
* प्रदर्शनी और जिनेन्द्र से प्रदर्शित वस्तु का नित्यानित्य स्वरूप. अलग-अलग है ___ ननु प. इति । यहाँ यह शंका हो कि -→ "नयायिक आदि परदर्शनी भी पृथ्वी, जल, तेज आदि को नित्य और ! अनित्य मानते ही हैं, क्योंकि उनका यह सिद्धांत है कि परमाणुस्वरूप पृथ्वी, जल आदि नित्य हैं और वयणुक व्यणुक