________________
८६
प्राकृत व्याकरणम् ★
चतुर्थपादः
वाले प्रतीक्षते, रक्षति वेत्यर्थः केचित्केचिनित्यम् । केचिद् धातवः कैश्चिदुपसर्गेः सह सम्मील्यान्तरे नित्यं प्रयुज्यन्ते । यथा- हृञ्धातुः हरणार्थकः, परन्तु प्र-उपसर्गपूर्वकस्तु नित्यरूपेण युद्धार्थे प्रयुज्यते । एवमपि प्रयोगेषु बोध्यम् । १ प्रहरति । प्रहृ हर प्रहृ+ति । ३५०० रेफलोपे, १०५ सु० ऋकारस्य श्रर इत्यादेशे, पूर्ववदेव तिव इचादेशे पहरङ्ग इति भवति, युध्यत इत्यर्थः । २संहरति । सम्पूर्वकः हृ-धातुः सम्बरणे । संहृ + तिब् संहर सम्बरणं करोति, संहर इत्यस्य संहार करोत्यर्थोऽपि भवति । ३- अनुहरति । श्रनुपूर्वकः हृधातुः अनुहरो अनुकरणे । प्रमुहु + ति । २२८ ० नकारस्य णकारे-- अणुहरइ सदृशी भवति, अथवा अनुकरणं करोतीत्यर्थः । ४- निर्हरति । निर् पूर्वक: हृषातुः पुरीषोत्सर्गकरणे | निरहु + तिव् । ११ सू० रेफलोपे ९३ सू० इकारदीयें- नीरव पु erica - मलोत्सर्ग करोतीत्यर्थः । ५ विहरति । विपूर्वकः हृधातुः क्रीडायाम् । विह्न+ति । पूर्ववदेव विहरह क्रीडति विहरणं करोति वेत्यर्थः । ६- आहरति । श्राङ्पूर्वकः हृधातुः श्राहारे । आह्न+तिव बाहर प्राहारं करोतीत्यर्थः । ७--प्रतिहरति । प्रतिपूर्वकः हृबातु पुनः पूरणे, प्रतिहारे-निवारणे वा । प्रति+ति । रेफलोपे, तकारस्य डकारे, पूर्ववदेव पडिहरइ इति भवति । पुनः पूरयति, प्रतिहार क रोति वेत्यर्थः । परिहरति । परिपूर्वकः हृधातुः परिहारे त्यागे परिह्न+तिवु =परिहरइ त्यजतीत्यर्थः । - उपहरति । उपपूर्वकः हृधातुः उपहारे, पूजायाम् । उपहृ+तिव् । २३१ सू० पकारस्य वकारे बहर (पूजयति इति भवति । १० व्याहरते । विभा-पूर्वकः हृधातुः प्राह वादे । व्याहृ + तिर । ३४९ सू० यकारलोपे, ७४७ सूत्र-वदेव बाहर इति भवति प्राह वयतीत्यर्थः । ११-- प्रवसति । प्रपूर्वकः वस्धातु प्रवासे देशान्तरगमने । प्रवस् + तिथ् । ३५० सू० रेफलोपे, पूर्ववदेव पक्सद देशान्तरं गच्छतीस्वर्थः । १२ – पति । उत्पूर्वकः चुपधातुः पारोहणे बटने । उच्चुप् + तिथ् । पूर्ववदेव उप चट. तीत्यर्थः १३ उल्लूहति उत्पूर्वः लुह धातुः निःसरणे । उल्लूह +तिव । पूर्ववदेव उल्लाह निःसरतीत्यर्थः । इति प्राकृत भाषा विवेचनम् । आचार्यश्रीहेमचन्द्रेण ९३० सूत्र: प्राकृत भाषा विधिविधानस्य निरूपणं कृतमस्ति ९३० सूत्रस्य समाप्ती प्राकृत भाषा विवेचनमपि समाप्तिमेतीति भावः ।
t
* प्राकृत भाषायाः विवरणं समाप्तम् *
★ धातुओं का अर्थान्तर प्रकरण ★
संस्कृत भाषा में प्रायः कहा जाता है-"अनेकार्थका हि धातवः " अर्थात् धातु - कार्थक (अनेक अर्थ वाले ) होते हैं । किन्तु संस्कृत भाषा के समान प्राकृत भाषा में भी धातु कार्यक पाए जाते हैं । घातु अपने अर्थ का बोधक होता हुआ भी अर्थान्तर में कैसे परि afan हो जाता है ? इसी तथ्य को प्रस्तुत प्रकरण में निर्दिष्ट किया जा रहा है
=
३० -- धातुपाठ में धातुत्रों के जो अर्थ दिए गए हैं, उनके उनसे भिन्न अर्थ भी होते हैं। जैसे१- बलि धातु धातुपाठ में प्राणन (प्राण धारण करना) इस अर्थ में पढा गया है किन्तु इससे भिन्न इसका खान (खाना), यह अर्थ भी होता है । जैसे - वलति चलइ खादति, प्राणनं करोति वा वह खाता है अथवा वह प्राण धारण करता है। इसी प्रकार २ - कलि धातु का अर्थ धातुपाठ में सेया (श्रावाज़ करना, गणना करना) है, किन्तु इससे भिन्न इस का संज्ञान (जानना) अर्थ भी होता है। | जैसे-फलति कलइ जानाति,संख्यानं करोति वा वह जानता है अथवा संख्यान (गणना) करता करता है । ३- रिगि धातु का धातुपाठ में गति ( जाना) मर्थ है, किन्तु इस से भिन्न प्रवेश (दाखिल