Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
चतुर्थपादः
★ संस्कृत-हिन्दी- टीकाद्वयोपेतम् ★
३४३
३७० सू० नकारस्य द्वित्वे, ८४ सू० सयोगे परे ह्रस्वे, १०२४ सू० जस: स्थाने दूँ इत्यादेशे अभिन्न इति भवति | बाहुल्येनात्र १८७ सू० धकारस्य हकारों न जातः । अभ्यानि । श्रन्यद् + जस् । इत्यत्र ३४९ सू० कारस्य लोपे, ३६० सू० नकारद्वित्वे, ११ सू० दकारलोपे प्रधिन्नई-वदेव अन्नई इति भवति । श्र १०२४ सू० जस: स्थाने ई इत्यादेशो जातः । मूले । मूल+ङि । १००५ सू० ङिना सह प्रकारस्य इकारे मूलि इति भवति । विनष्टे । विनष्ट + ङि । २२८ सू० नकारस्य णकारे, ३०५ सू० ट ठकारे ३६० सू० प्रकारस्य द्विस्वे ३६१ सू० पूर्वठकारस्य टकारे ११०० सू० स्वार्थ प्रत्यये १००५ सू० बिना सह प्रकारस्य इकारे विषहुइ इति भवति । तुम्बिन्याः । तुम्बिनी + ङस् | बाहुल्येन २४ सू० म कारस्याऽनुस्वारे २२८ सू० नकारस्य शाकारे, १००१ सू० ईकारस्य इकारे, १०२१ सू० इसः स्थाने हे इत्यादेशे तु विणि इति भवति । श्रवश्यम् । प्रव्ययपदमिदम् । ३४९ सू० यकारलोपे, २६० सू० - कारस्य सकारे, प्रस्तुतसूत्रेण स्वार्थे डें- ( एं) -प्रत्यये, डिति परेऽन्त्यस्वरादेलोंप, अज्झीने परेश सयोज्ये असे इति भवति । शुष्काणि । शुष्क + जस् । २६० सू० शकारस्य सकारे, ३४८ सू० षकारस्य लोपे, ३६० सू० ककारद्वित्वे, १०२४ सू० जसः स्थाने इत्यादेशे सुक्कई इति भवति । सुनहिं इत्यपि पा ठान्तरं समुपलभ्यते । अत्र शुष्क + अस् सुक्क + जस् इति पूर्ववदेव जाते, बाहुल्येन १०१० सू० जसः स्थाने हि इत्यादेशे १०८२ सू० उच्चारणलाघवे सुश्कहिं इति भवति । पर्णाति । पर्ण + जस्। ३५० सू० रेफलोपे, ३६० सू० णकारद्विस्वे पूर्ववदेव पण्णवं इति भवति । प्रवश्यम् प्रवसें इत्यत्र प्रस्तुतसूत्रेण इत्यस्य प्रत्ययस्य प्रवृतिर्जाता । इप्रत्ययस्योदाहरणं प्रदीयते । यथा- अवश्यं न स्वपन्ति सुerfecture - श्रवसन सुग्रहिं सुहहि प्रक्रिया २०४७ सूत्रस्य द्वितीयश्लोके ज्ञेया । अवश्यम् सत्य-प्रत्ययो जातः । साधना स्वित्थम् अवश्यम् । भव्ययपदमिदम् । २६० सू० शकारस्य संकारे, ३४१ सू० यकारलोपे प्रस्तुतसूत्रेन उ ( प्र ) - प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, मज्झीने परेण संयोज्ये वस इति भवति ।
1
१०६६- एकशः
शोल- कलङ्कतानां दीयन्ते प्रायश्वितानि ।
यः पुनः खण्डयति अनुदिवस तस्य प्रायश्चित्त ेन किम् ? ॥ १ ॥
भावार्थ:-- एकशः- एकवारं शील कलङ्किताना, शीलं -सदाचारं कलङ्कितं येषां ते शीलकलङ्किताः, तेषां कृते प्रायश्वितानि दण्डानि आचार्यप्रवरैः दीयन्ते, किन्तु यः पुनः अनुदिवसं दिवस दिवसमिति मनुदिवस-प्रतिदिनं व्रतं खण्डयति तस्य प्रायश्चित्तेन किम् ? न किमपीति भावः ।
एकशः । प्रव्ययपदमिदम् । एकशस् इत्यत्र ३७० सू० ककारद्वित्वे, २६० सू० शकारस्य सकारे, १०९१ सू० स्वार्थी डि- (इ)-प्रत्यये, द्विति परेऽन्त्यस्वरादेर्मापे, मझोते परेण संयोज्ये एक्कसि इति - वति । बाहुल्येनाव=४ सू० ह्रस्वो न जातः । शील-कलङ्कितानाम् । शील- कलङ्कित + श्राम् । २६०सू० शकारस्य सकारे, २५ सू० ङकारस्वाऽनुस्वारे १७७ सू० तकारस्य लोपे, १०१० सू० आम: स्थाने ह इत्यादेशे सील- कलंकिअहं इति मत्रति । दीयन्ते । सुदाञ् [दा]-दाने । दा+क्यन्ते । ६४१ सू० क्य स्व-इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, ग्रज्भीने परेण संयोज्ये, १००० सूत्रेण इकारस्य स्थाने एकारे, १०५३ सू० असे इत्यस्य हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे वैज्जहिं इति भवति । प्रायश्चितानि । प्रायश्चित + जस् । १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, ५ सू० दीर्घसन्धी, २९२ सू० इचस्व स्थाने छुकारे, ३६० सू० छकारस्य द्वित्वे, ३६१ सू० पूर्वकारस्य चकारे, ८४ सू० संयोने परे ह्रस्ये, १००१ सू० प्रकारस्य प्राकारे १०२४ सू० जसा स्थाने ई इत्यादेशे पछिताई इति भवति ।

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461