Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 400
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकास्योपेतम् * हेट-ट्ठिय-सूर-निवारणाय छत्त प्रहो इस वहन्ती। जयइ ससेसा बराह-सास-दूरुपलया पुहवी ॥१॥ अत्र चतुर्थ्या: आदेशो नोक्तः । स च संस्कृतवदेव सिद्धः । उक्तमपि क्वचित् संस्कृत-बदेव भवति । यथा प्राकृते उरस्-शब्दस्य सप्तभ्येक-वचनान्तस्य उरे,उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसि इत्यपि भवति । एवं सिरे, सिरिम्मि, सिरसि । सरे, सरम्मि, सरसि । सिद्ध-ग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताऽभ्युदयश्चेति । इत्याचार्य-श्री-हेमचन्द्र-विरचितायां सिद्धहेम-चन्द्राभिधान-स्वोपश-शब्दानुशासन-वृत्तावष्टमस्याऽध्यायस्य चतुर्थः पादः समाप्तः । समाता चेयं सिद्ध-हेमचन्द्र-शब्दानुशासन-वृत्तिः प्रकाशिका नामेति । * 'यार्थः पात: समाप्तः * * अथ संस्कृत-भाषा-समान-विधिः * हैमशब्दानुशासनस्य व्याकरणस्य अष्टाध्यायाः सन्ति । प्रादिम-सप्ताऽध्यायेषु संस्कृतभाषायाः विवेचनं विहितम् अन्तिमेऽष्टमाऽध्याये च प्राकृत-शोरसेनी-प्रभृति-षड्-भाषाणां विधिविधान निरूपितमस्ति । संस्कृतभाषायाः नियमाः प्राकृतादिभाषास्वपि समाश्रिताः भवन्ति । प्रतएव प्रस्तुतप्रकरणे सूत्रकारेण संसूच्यते यत् प्राकृतादिभाषासु ये नियमाः न प्रतिपादिताः सन्ति ते सर्वे नियमा: सप्ताघ्यायी-निबद्धस्य संस्कृतभाषा-व्याकरणस्य तुल्यमेव प्राकृतादिभाषास्वपि संगृहीतव्याः भवन्ति । यथा १९९६-शेषं यत्र । हैमशब्दानुशासनस्य अष्टमाऽध्याये वणितासु प्राकृत-शौरसेनी-मागधीपैशाची-चूलिकापैशाची-अपभ्रंश-भाषासु यद् विधिविधान नोवतं तत्सर्व सप्ताध्यायी-निबद्ध-संस्कृतभाषा-बदेव जयम् । सप्तानामध्यायानां समाहारः इति सप्ताध्यायी, तस्यां निबद्धम्-विनिमितं यत् संस्कृतम्-संस्कृतव्याकरणम्, तत् सप्ताध्यायी-निबद्धसंस्कृतम्, तेन तुल्यमिति सप्तध्यायो-निबद्ध-संस्कृतवदिति । सस्कृत-भाषाया ये नियमास्ते प्राकृतादिभाषास्वपि समाश्रियन्त इति भावः । यथा---- अपस्थित-सर-मिवारणाय छत्र प्रषः इव वहन्ती। जयति सशेषा वराह-श्वास-दूरोक्षिप्ता पृथिवी ३१॥ भावार्थ:--पौराणिक-मतानुसारेण यदा हिरण्य-राक्षसेन सर्वमेव ब्रह्माण्डमालं न्युजीकृतमासीत्तदा भगवता नारायणेन तत्समीकरणाय वराहस्याऽवतारो गृहीतः,तमेव वर्णयति-प्रमस्थित-सूरनिवारणाय । अयं भाव:-- पृथ्व्याः न्युब्जीकरण दशायां पातालस्थितानां प्राणिनामातपनिवारणाय भगवता नारायणेन पृथ्व्याः पूर्वावस्थासम्पादनं कृतपतएव पातालस्थितानां प्राणिनां कृते छत्रत्वमुपपन्न पृथ्व्याः,फलतः अधःस्थित-सूर-निवारणायेत्युक्तम् । पृथिवी-भूमिः, किम्सूता पृथिवी ? अबछानमिव वहन्ती-प्रधःस्थितानां प्राणिनां कृते छवमिव जायमानी, पुनः किम्भूता ? वराह-श्यास-पूरोस्क्षिप्ता, वराहस्य-शूकरस्य श्वासः, तेन दूरोक्षिप्ता, दूरे उत्क्षिप्ता, इति दुरक्षिप्ता, पुनः किस्मृता पृथिवी ? सशेषा । शेषेण शेषनागेन सह वर्तमाना, जयति-सर्वोत्कृष्टा दृश्यते, जयशीला वर्तते ।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461