Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
४३८ *प्राकृत-व्याकरणस्य *
चतुर्थपादस्य बमावि (प्रजति) ४, २९४ । सर्ग-पूर्वको घर-घातुः) निवारेइ वा (वश) ४, २०५८ बडबडाइ (विलपति) ४, १४८ ४, २२ (सम्-उपसर्गपूर्वको बर्- शाहे (सायाः) ४, ४४७ क्वाणल (बडवानल)४, ४१९ धातुः) संबर ४, ८२ संवरेवि वश्वले (वत्सलः) ४,२९५ बडवानलस्स ४, ३६५, बहुउं ४,४२२
' चा ('वत्सा) ४, ३०२ वर (वर) ४,३७० वरं ४, ३२३ बस, बसन्ति ( बसन्ति) ४, ३३९ पडसा (महत्वम्) ४,३६७ वड्ड- 'वरही४,४४४ बरेहिं ४,४२२ (नि-उपसर्गपूर्वक: वस्थातुः)
तपाई.४,४८४, बड्डसणही ४, घरहाइ (निःसरति)४,७९ निवसन्तेहिं ४,४२२ (प्र-उपसर्ग३६६, ४२५, ४३७, वडप्पणु ४, वषि (वरम् ) ४, ३४०
पूर्वक: वसुधातुः ) पवसइ ४, ३.६६,४३७, बड्डा,बड्डाइ ४.३६४ परिस (वर्ष) ४, ३३२,४१८ २५९ पवसन्तेण ४,३३३, ३४२, वह (मूढ़) ४, ३६२, ४०२.४२२ वर्त ( नि-उपसर्ग-पूर्वका बत- ४१९, पवसन्ते ४,४२२ वरिण (धने) ४, ३४०,४११ वह धातः निमत्त४,३९५निबट्टाहं बस (वश) ४, ४२२ बसिण ४,
४, ३३२ (प्र-उपसर्गपूर्वकः वत्- ३८७, ३९०,वसि ४, ४२७ बमासु (वनवास:)४, ३९६
धातुः) पयह ४,३४७ पवत्तेह वसुआइ (उद्वाति) ४,११,वसुप्राति ब्रा (व्रणः) ४,४०१
२४ (वि-उपसगंपूर्वकः वत्- ४,३१८, बसुप्रादि.४, २५४. वण्ठो (वण्ठा) ४, ४४७
घातुः) विवट्ट ४, ११८ पसुथा (वसुधा) ४,३२६ पष्णिमइ.(वयेते) ४,३४५
वर्ष बडा (वर्धते) ४, २२० वह, यहइ (वहति) ४,४०१ वहिबतनकं (वदनम्) ४, ३०७
(परि-उपसर्गपूर्वकः वधु-धातुः) जइ ४,२४५, वुडभइ ४,२४५ बसी (वार्ता) ४,४३२ परिअड्इ ४, २२०
वाहिउ ४,३६५ (निस्-उपसर्गबदली (वाद लम्) ४,४०१ वर्ष परिसा (वर्षति) ४, २३५
पूर्वको वह, धातुः) निव्वह्इ ४, पन्त, बम्बइ (वन्दते) ४,४२३ । प्रमाला ( पुजयति )४, १०२ वाला (चलति) ४, १७६ बलाह (बलाम:)४,३८६, ४२६ वल
घहिल्ला (शीघ्रम्) ४, ४२२ बंफा (दलति, वलति) ४, १७६,
बहु (वधू) ४, ४०१ बम्फाइ(कांक्षति)४,१९२. यम्फई बलइ (गृहाणाति) ४, २०९
वा (वा) ४,३०२ (इच्छति खादति श्रा) ४, २५९ वलइ (प्रारोपयत्ति) ४, ४५
वाइ (म्लायति) ४,१८ धम्म (वर्म) ४,२६४ वसमा (पारोहति) ४, २०६
धाएं (वातेन)४, ३४३ वम्फह (मन्मथ)४,३५०,वम्महु ४,
"वल ("वरणम्) ४, २९३ बाणारसिहि ( वाराणसीम् ) ४,
बलणाई (वसनानि)४, ४२२ ४४२ वयंसिबहु (वयस्याभ्यः) ४, ३५१ बयण (बदन) ४,३९६, वय
बलन्ति (ज्वलन्ति) ४,४१६ वा- वायसु (बायसः) ४, ३५२ , लिउ ४,४१८
वार (वारम्) ४, ३५३, ४२२ बलय (बलय) ४,४४४ वलया ४, वारि (द्वारे) ४,४३६ अपणु (वचनम्) ४,३६७, वयणाई
बाला (बालयति) ५,३३० बल्लह (वल्लभ) ४,४४४ बल्ल हउँ वायम्फा (श्रमं करोति) ४ ६८ वस्थिदे (वजितः) ४, २९२ ४,३५८.४२६ वल्लहइ ४,३८३ वावरे यात्रियते) ४, ५१ बर, बरम (वृणोति)४, २३४ वा- वयसाच ( व्यवसायः )४, ३८५, दावेद {च्यापमोति) ४, १४१ रिमा, ३३०, ४३६ (नि-उप- ४२२
वाशले (बासरः) ४ २८९
न्तेहिं ४, ४२२

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461