Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
Monnamrapar
wwwwwwwwwwwww
* प्राकृत व्याकरणम् *
चतुर्थपाया तस्याको समज नि मान-प्रसार
तिग्म-ध्रुतिः क्षिति-पतिर्जयसिंहवेधः । येन स्ववंश-सवितर्यपरं सुधांशी,
श्रीसिद्धराज इतिनाम निजं व्यलेखि ॥२॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान्,
जिस्वोपभुज्य च भुवं चतुरब्धि-काञ्चीम् । विधा-चतुष्टय-विनीत-मतिजितात्मा,
काष्ठामवाप पुरुषार्थ-चतुष्टये यः ॥३॥ तेनाति-विस्तृत-दुरागम-विप्रकीर्ण
शब्दानुशासन • समूह - कथितेन । सभ्यथितो निरवम विधिवद् व्यवत्त,
शबानुशासनमिदं मुनि-हेमचन्द्रः ॥४॥ प्रन्या ११९५ बलोकाः ।
* प्राकृतव्याकरणं समाप्तम् *
* अथ ग्रन्ध्य-प्रास्तेः शाल्या * प्रयकृत प्रशस्तिः । अन्य-शास्त्र करोतीति ग्रन्गकृत, तेन कृता प्रशस्तिः प्रशंमागां निर्मिता पद्यमयी रचना, विरुदावली इति ग्रन्थकृत-प्रशस्तिः। आसीद्विशाम । श्री-मूलराज इति नामधेय विशाम-वैश्याना पति: स्वामी आसीत् । भू-राजं विशिष्टि-अनुव-चतुः-समुद्र-त्राङ्कित-क्षिति-भर-समबाद । विद्यमानी मुद्रा [मोहर इति नागर्याम् ] येषां ते प्रमुद्रा:-स्वामिरहिता इत्यर्थः । चत्वारश्च से समुद्राः इति चासमुदाः, अमुद्राश्चाऽमी चतु:समुद्राः अमुद्रचतुःसमुद्राः, तेषु या मुद्रा तया अङ्किता-धिन्हीकता या क्षिति:-पृथिवी इति अमुद्र चतुःसमुद्र-मुद्रातिक्षितिः, तस्याः यो भरः-भारः, संरक्षणादिकदायित्व तस्मिन् क्षमो समी, अमन-चतु:समुद्र-मुद्रात-क्षिप्तिमर-क्षमो बाहृदण्डी मजदण्डी शस्य सः। पुनः किम्भूतः ? दुर्घर-बरि कुम्भि-कण्टीया, वैरिणय कुभिन:-सिनमा कुभिन, दुर्धन [दु:खेन वशीकतुं शक्याः] ते वैरि-कुम्भिन दुधरवरिकुम्भिना, तेभ्य: कूते कण्ठीरह: इ । दुधं वरि-कुम्भि-कण्ठ रवः । पु म्भूतः शुधि-धुलुक्स-कुलावतंसः, चुलुक्याभिधान कुलं,चुलुक कुलं शुचि-गावनं तत् चुलुकाकुलं, शुचि-दुलुक्य-कुलं तस्व अवधिः-प्राभूषणमिव शुनि-चुलूका कुलावतंसः ॥१॥
तस्य विशा arg: श्री मूलगजस्यान्तये-वंशे असिहोवः क्षितिपनि: समजनि-प्रभूत् । किम्भूतः जयसिंहदेवः ?, प्रबल-प्रताप-तिमतिः, प्रकृष्ट बल प्रयलम्, प्रतापशब्दः पुल्लिङ्गः, प्रतापशब्दस्य वि. शेषणत्वात् प्रबलशब्दोऽपि पुल्लिङ्गः एव संगृह्यः, प्रतः प्रबलश्चामो प्रतापः, प्रबलप्रतापः, तिग्मा:-तीवा: खुतयः-किरणाः यस्य सः तिमधुतिः । पुनः किम्भूतः जयसिंहदेवः ? येन जयसिंहदेवेन स्वदेशसवितरि, स्वस्य वंशः स्ववंशः स्वंश कृते यः सविता-दिवाकरः, स्ववंश विता,तस्मिन मारम-पथवा सुपांसी, सुधा-अमृतमिव अंशवः-किरणा:यस्य सःसुधांशुः. सस्मिन्-चन्द्रदिवाकरतस्ये स्त्रवंशे श्रीसिद्धराज इति नाम लिव-स्वकीय मानका पूर्व श्री मूलराजस्य वंशजस्य नाम श्री जयसिहदेव पासीत्

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461