Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 428
________________ Re -reprm----- warenemy . :. शाब्द-सूची * संस्कृत-हिन्दी-टोकारक्षेपेतस्थ ★ ४११. सैन्ये या १, १५० . स्थलावे ३.३ ... हो-ही खिदूधकस्य ४, २०५ .. सोच्छामयः ३, १७२ स्वार्थ काच वा २, १६.४ .... खुनश्चय--२, १९८ सोहिर्वा ३, १५४ स्विक्षा जजः ४, २२४ . चेदम्माम् ४३४० सौ पुस्यो वा ४, ३३२ . स्सिं-स्सयोरत ३४ ७४. ..... भालच्छा -निवाररले २, १९७ स्फा प्रेक्षाचक्षुषोः४, २९७ ह] -घुग्यावयः४,४२३ ।। स्तब्धे हौ २, ३९ ... हजे चेट्याह्वात ४, २५१ .... -कृत-श्रामीरः४, २५० । स्तम्भ स्तो वा २.८ . . ... हदी निदे २०१९२.. .. हरये यस्य : ४, ३१० स्वपासव १.६४ .... हन्-खनोऽन्त्यस्य.४, २४४... ... ... हो धोऽनुस्वारात १,२६४ स्वपेः क्रमवस ४, १४६ *हन्द व गृहाणार्थे२. १८१ हा झोः २०१२४ स्वप्ने नात् २, १०६ . हन्दि विषाद-विकल्प२, १८० हवे ह-वोः २, १२० .. स्वप्न-नीग्यो १, २५९ हरिलाले र-लोनं वा २, १२१ : . ह्रस्वः संयोगे १, ८४ स्वयमोऽर्थ अपणो २,२०९। हरिद्रावी लः१, २५४ ... ह्रस्वात् ध्य-च-र--- २, २१ स्वरस्योवृत्त १,८ हरीतक्यामोतोऽत १,९९ .. स्वराणां स्वराः ४, २३८ हरे क्षेपे च २, २०२ ल्लादेरबअच्छः४, १२२ स्वराणां स्वराः प्रायो ४,३२१ ।। हसेगुजः ४, १९६ हो ल्हः २, ७६ स्वरावनता वा ४, २४० हासेन स्फुटनु.४, ११४ ह्रो भो बा २, ५७ स्वराक्षसंयुक्तस्यामादेः १, १७६ हि-स्वयोरिदुत् ४, ३८७ [आत्मगुरवे नमः] स्वरेऽन्तरश्च १, १४ होमाणहे विस्मय-४,२८२ प्राकृत-व्याकरणस्य चतुर्थ-पादस्य अक्कमाई (माक्रमते) ४, १६० अग्गिज (प्रतिष्ठः) ४, ४२९ अइ (प्रति) ४, ४२५ आकुसई (गच्छति) ४, १६२ पागों (अग्निा ) ४, ३४३ अइच्छा (गच्छति)४, १६२ अखण (आख्यातुम् ) ४, ३५० अग्घा (अहति) ४, ३८५, ४२२ तुङ्गत्वम्)४, प्रक्खिबई (आक्षिपति) ४, १४५ माघ (राजते)४, १०० अक्सिहि (अक्षिभिः) ४, ३५७, अधिवई (पूरयति) ४, १६१ अइमत्तहं (प्रतिमत्तानाम) ४, ३९६ अग्घा (आजिन्नति) ४, १३ प्रलोडेइ (कर्षति)४, १५० अग्धाइ (पूरयति) ४, १६९ प्राइसिए (अतिरक्तया)४, ४३८ प्रखइ (अक्षये) ४,४१४ अङकुसहं (अकुशानाम्) ४, अहसो (ईदशः) ४,४०३ प्राग (प्रन) ४,३२६ अईह (मच्छति)४, १६२ प्रावो (अग्रतः) ४, २५३ पड्ग, अङ्मु (अङ्ग) ४, ३३२ अंगुलिउ (अङ्गुल्यः)४, ३५८ मागाई (अग्नत:) ४,३९१, ४२२ प्रगहि (अङ्गः) ४,३३२, ३५७ अंसु (अश्रु} ४,४१४, ४३१ अग्ल ड (प्रय+ल+क:) ४, मगे (प्रजें) ४, ६३ अंहि (अधि) ४, २०५. अामह (पूरयति) ४, १६९ अबकम्बई (प्रादति)४, १३१ प्रगतु (अर्गलः)४,४४४ पगुलिउ (अङ्गुल्यः) ४, ३३३

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461