SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Monnamrapar wwwwwwwwwwwww * प्राकृत व्याकरणम् * चतुर्थपाया तस्याको समज नि मान-प्रसार तिग्म-ध्रुतिः क्षिति-पतिर्जयसिंहवेधः । येन स्ववंश-सवितर्यपरं सुधांशी, श्रीसिद्धराज इतिनाम निजं व्यलेखि ॥२॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान्, जिस्वोपभुज्य च भुवं चतुरब्धि-काञ्चीम् । विधा-चतुष्टय-विनीत-मतिजितात्मा, काष्ठामवाप पुरुषार्थ-चतुष्टये यः ॥३॥ तेनाति-विस्तृत-दुरागम-विप्रकीर्ण शब्दानुशासन • समूह - कथितेन । सभ्यथितो निरवम विधिवद् व्यवत्त, शबानुशासनमिदं मुनि-हेमचन्द्रः ॥४॥ प्रन्या ११९५ बलोकाः । * प्राकृतव्याकरणं समाप्तम् * * अथ ग्रन्ध्य-प्रास्तेः शाल्या * प्रयकृत प्रशस्तिः । अन्य-शास्त्र करोतीति ग्रन्गकृत, तेन कृता प्रशस्तिः प्रशंमागां निर्मिता पद्यमयी रचना, विरुदावली इति ग्रन्थकृत-प्रशस्तिः। आसीद्विशाम । श्री-मूलराज इति नामधेय विशाम-वैश्याना पति: स्वामी आसीत् । भू-राजं विशिष्टि-अनुव-चतुः-समुद्र-त्राङ्कित-क्षिति-भर-समबाद । विद्यमानी मुद्रा [मोहर इति नागर्याम् ] येषां ते प्रमुद्रा:-स्वामिरहिता इत्यर्थः । चत्वारश्च से समुद्राः इति चासमुदाः, अमुद्राश्चाऽमी चतु:समुद्राः अमुद्रचतुःसमुद्राः, तेषु या मुद्रा तया अङ्किता-धिन्हीकता या क्षिति:-पृथिवी इति अमुद्र चतुःसमुद्र-मुद्रातिक्षितिः, तस्याः यो भरः-भारः, संरक्षणादिकदायित्व तस्मिन् क्षमो समी, अमन-चतु:समुद्र-मुद्रात-क्षिप्तिमर-क्षमो बाहृदण्डी मजदण्डी शस्य सः। पुनः किम्भूतः ? दुर्घर-बरि कुम्भि-कण्टीया, वैरिणय कुभिन:-सिनमा कुभिन, दुर्धन [दु:खेन वशीकतुं शक्याः] ते वैरि-कुम्भिन दुधरवरिकुम्भिना, तेभ्य: कूते कण्ठीरह: इ । दुधं वरि-कुम्भि-कण्ठ रवः । पु म्भूतः शुधि-धुलुक्स-कुलावतंसः, चुलुक्याभिधान कुलं,चुलुक कुलं शुचि-गावनं तत् चुलुकाकुलं, शुचि-दुलुक्य-कुलं तस्व अवधिः-प्राभूषणमिव शुनि-चुलूका कुलावतंसः ॥१॥ तस्य विशा arg: श्री मूलगजस्यान्तये-वंशे असिहोवः क्षितिपनि: समजनि-प्रभूत् । किम्भूतः जयसिंहदेवः ?, प्रबल-प्रताप-तिमतिः, प्रकृष्ट बल प्रयलम्, प्रतापशब्दः पुल्लिङ्गः, प्रतापशब्दस्य वि. शेषणत्वात् प्रबलशब्दोऽपि पुल्लिङ्गः एव संगृह्यः, प्रतः प्रबलश्चामो प्रतापः, प्रबलप्रतापः, तिग्मा:-तीवा: खुतयः-किरणाः यस्य सः तिमधुतिः । पुनः किम्भूतः जयसिंहदेवः ? येन जयसिंहदेवेन स्वदेशसवितरि, स्वस्य वंशः स्ववंशः स्वंश कृते यः सविता-दिवाकरः, स्ववंश विता,तस्मिन मारम-पथवा सुपांसी, सुधा-अमृतमिव अंशवः-किरणा:यस्य सःसुधांशुः. सस्मिन्-चन्द्रदिवाकरतस्ये स्त्रवंशे श्रीसिद्धराज इति नाम लिव-स्वकीय मानका पूर्व श्री मूलराजस्य वंशजस्य नाम श्री जयसिहदेव पासीत्
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy