SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः wwwanayam ★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् * किन्श्वग्ने तस्य श्रीसिद्धराज इति नाम जगतप्रसिद्धं जातमिति भावः ।।२।। घर:-प्रतिभासम्पन्नः। विद्या बालुष्टय-विनीतमतिः । चत्वारोऽवयवाः यस्य लत् चतुष्टयं विधानां तुष्टयं विद्या-चतुष्टयं, तेन विनीता-विनम्रा मलियस्य सः विद्या चतुष्टय-विनीत-मतिः । विद्यानां चतुष्टयन्तु बेध्यमित्थम् .. १... अाम्दीक्षिकी,२-प्रयो, ३-वार्ता, ४-दण्डमोतिः । अनु-शास्त्रवणानन्तरम् ईक्षा-परीक्षणम्, अन्धोक्षा, सा प्रयोजनमस्याः तत्र साधुः ना इति आम्धीक्षिको-अध्यात्मविद्या, न्यायदर्शनं, तर्कशास्त्रं वा । योऽवयवाः यस्याः सा त्रयी,यी पुनः ऋग-यजुः साम-वेदाः स्युः । वार्ताप्रवृत्तिः, वृत्तान्तः, उदन्तः । वृत्ति:-लोकवसमस्त प्रस्यां सा वा । अथवा-याजीविकासाधनोपायप्रधान शास्त्र वार्ता । दण्ड्यतेऽनेनेति दण्डा, दण्ड एवं नीतिः दण्डनीतिः । यस्मिन् शास्त्रे नागरिको शासनपद्धतिः, सैनिकशासनपद्धतिश्च वपर्यते तशास्त्रं बमोति-नाम्ना बोध्यते । एता: चतस्रः विद्याः वर्तन्ते, एतासु श्रीसिद्धराजस्य निधिगतिरासीत् । जित प्रास्मा येन स जितात्मा । यः चतुरोऽपि उपायान् । उपति-कार्य सिद्धि प्राप्नोति एभिरिति उपाया। साम-नाम-मेव-बण्डा उपाया: साम सारवनम् । स्थतिविनश्यति वैरमनेनेति साम प्रियवचनादि। प्राभतं. ढोकनमिति दाम, सुवर्णादिद्रव्य-प्रदानेन शत्रुजनस्य निजपक्षे करणमित्यर्थः । * उपजापः पुनर्भेदः । दण्ड:-साहसम् । एतान् उपायान् सम्यग निषेध्य चतुर विधकाञ्चीम् चत्वारः अब्धय: चतुरन्धयः, चतुरब्धय एव काञ्ची [तडागी इति नापाम् ] यस्या. सा चतुरधिकाञ्ची, ताम्, भुर्व-पृथ्वीं जित्वा उपभुज्य पुरुषार्थचतुष्टये, पुरुषार्थानाम् धर्मार्थकाममोक्षरूपाणां चतुष्टयं पुरुषार्थ-चतुष्टयम्, तस्मिन् काष्ठा-चरमसीमाम् अवाप-प्राप्तः इत्यर्थः ॥३॥ तेन श्रीसिद्धराजेन निरयम-विनम्रमभ्ययित:-प्रापितः, मुमिहेमचन्द्रः, कलिकाल-सर्वज्ञ प्राचार्यश्रीहेमचन्द्रः इदं, सन्निष्ट एवं [इसमस्तु सम्मिकृष्टे, समीपतर-वति तयो रूपम् । अबसस्तु विप्रकृष्टे, तविति परोक्षे विजानीयात्र] प्रस्तुतमित्यर्थः । शब्दानुशासन-शब्दानामनुशासन-व्याकरण शब्दानुशासनम, विधिवत्-विधिसहितम् व्यवत-कृतवान् । किम्भूतन श्रीसिद्धराजेन ? अतिविस्तृत-दुसगम-चित्रकोण-शबानुशासन-पमूह-कथितेन, अतिविस्तृतम्-अतिविशालं च तद् दुरागमम्-दुरधिगमम् [दुःखेन खोज्यम्], अतिविस्तृ:-दुरागमम्, प्रतिविस्तृत-दुरागमञ्च तत् विप्रकीर्णम्-यत्र तत्र प्रसृतम्, मति-विस्तृत-दुरागमविप्रकीर्णम्, प्रतिविस्तृतविप्रकीर्णञ्च तत् शब्दानुशासन-व्याकरण, तेषां -मूहः,तेन कदयितेन-दुःखिसेन, पतिविस्तृत-दुरागम-विप्रकीर्ण-शब्दानुशासन-समूह-कदयितेनेति भावः ॥१४॥ प्रन्यानं ११८५ श्लोकाः। प्रन्यस्य-प्राकृतध्याकरणस्य अग्रम्-समूहः, परिमाणं वा ११८५ श्लोकपरिमितं भवति । निखिलस्व प्राकृतव्याकरणस्य १११९ सूत्रेषु याथान् पाठो वर्तते, तस्य पररूपेण गणना इष्टा भवेच्चे तदा सा ११८५ श्लोक-परिभिता संभवितुं शकमोतीति भावः । एकस्मिन् पुस्तके ग्रन्थाग्रं २१८५ इत्यपि समुल्लिखितं दृश्यते । किं सत्यम् ? इति तु तस्यविद्भिः चिन्तनोयम् । समासोऽयं धन्यः । प्राकृतण्याकरण-नामधेयोऽयं ग्रन्थः, समाप्तः-सम्पूर्णतां गतः । प्राकृतव्याकरणस्थ समाप्ती सत्यामस्मदीयाsराध्यानो जैनधर्म-दिवाकराणाम्, आचार्यसम्राट-पूज्य-वर-श्रीमहामारामजीमहाराजानां वन्दनीय-गुरु-चरणानामनुग्रहेण अस्मदीया बालमनोरमाच्या संस्कृत-व्याख्याऽपि समाप्ति गच्छति । रस्था-प्राकृत-भाषायाः, शब्दानुशासनस्थ हि । मालमनोरमा व्याख्या, पूर्णा मानेग्यु-निमिता ॥१॥ * समाप्तं प्राकृत-व्याकरणम् * *उपाणु-रे करना कामकाजमाता, विद्रोचार्य रोल्साहम-प्रसामिरवणः । .
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy