________________
C
सूत्र सूची
अवश्यमो - ४, ४२७ प्राकाशो ४, १७९ ree गावहः ४ २०५
१, १७२ ४६१.
अवे भो ४,१५७ अध्ययम् २, १७५ raat सूचना - ख २, २०४
प्रसाद खोड: ४, १८ अस्मदमि ३, १०५
अये ४, ४३३
मो४, ३०१ [ था ]
मी धरा मातुः ३, ४६ मामध्ये ४२६३ मा कृणो ४, २१४
आक्रमेहा ४, १६० माकन्वेः ४ १३१ आक्षिपेणवः ४, १४५.
आन इग्धः ४ १३ भाकर महिषचचुअ: ४, १६३ पाड़ा ओधन्यो ४, १२५ आडोरमे ४ १३५ आचायें चोच्च १ ७३ प्रागौर १, १६३ श्राजस्य टा इसि ३ ५५ श्राट्टो जानुस्वारी ४, ३४२ तुकश्मीरे ११००
श्राकृशा मृक- १, १२७ आल ख ४३१९ श्रारममष्टो विद्या ३, ५७ आहडे: सन्नामः ४ ८३ आवेर्यो : १,२४५ आदेः १, ३९ आदेः मधुः २, ८६
★ संस्कृत-हिन्दी-टीकाद्वयोपेतस्य ★
ये दि. १,१४३
आनन्तर्ये गवरि २, १८८ आन्तान्तण्डाः ४, ४३२ आप विषत् ४,४००
२१७७
श्रामन्त्रये जसो ४, ३४६ आमोडा वा ४, ३०० आमोस ३,६१
आमोहं ४, ३३९
आर्यायां यं १, ७७ आपुर सरसोर्वा १. २० आरः स्यादो ३.४५ आरमेराढप्पः ४ २५४ आरइच-बलगी ४, २०६
आरोपेवलः ४, ४७ प्रार्धम् १, ३
आला ने लोः २ ११७ मालीोहली ४ ५४ प्राविल्लोल्साल २, १५९ आव २,६६ प्रालिष्टे लपौ २, ४९ श्री सोन वा ३, ४
[]
इच: ४, ३१८ इथ मो. मु- मे ३, १५.५. इ-जे-रा: पापूर इणमामा ३, ५३
२२१७
इस एक्वा १,८५ इ: स्वरात् १, ४२ ततो वाक्या १, ९१ कृपा १,१२८ इत्वे वेतसे १२०७
१. १४९ किमच बेति २, १५७ इक्म प्राय: ४, ३६५
इदम एम. ३. ७२ इदम इम: ४ ३६१ इदमर्थस्य केः २ १४७ इदमेतत्तद् ३,६९ saran दारि ४, २७७ इदितो वा ४, १
तो दीर्घः २ १६
et बट-वृष्टि १ १३७ इस पुरे १,१२३
११३९
इयं
२ १५७ इन्धो का २२८ इजेस्य णो-रा-डी ३.५२ कुटो १. ११० वार्थ - ४, ४४४
छहरा इतरथा २ २१२ इह होस् ४ २६८ sarat १,४६ क. सदादौ वा १, ७२ [*]
ई- १७३, १६०
ई व स्त्रियाम् ३ १८२
ईतः सेवा ३,२८
ई
१,१५५
ईद भिस्-स्यता ३, ५४
तो : ३४२
ईवभ्यः स्सा ३ ६४ ईस्यात्मनो २, १५३ जिल्हा-सिंह- १.९२
व्यूढे १. १२० ईहरे वा १, ५.१
ई: क्षुले १, ११२
ई. स्थान-स्था १, ७४
४०१
[3]
अपश्य २. २११