Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 406
________________ चतुर्थपादः wwwanayam ★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् * किन्श्वग्ने तस्य श्रीसिद्धराज इति नाम जगतप्रसिद्धं जातमिति भावः ।।२।। घर:-प्रतिभासम्पन्नः। विद्या बालुष्टय-विनीतमतिः । चत्वारोऽवयवाः यस्य लत् चतुष्टयं विधानां तुष्टयं विद्या-चतुष्टयं, तेन विनीता-विनम्रा मलियस्य सः विद्या चतुष्टय-विनीत-मतिः । विद्यानां चतुष्टयन्तु बेध्यमित्थम् .. १... अाम्दीक्षिकी,२-प्रयो, ३-वार्ता, ४-दण्डमोतिः । अनु-शास्त्रवणानन्तरम् ईक्षा-परीक्षणम्, अन्धोक्षा, सा प्रयोजनमस्याः तत्र साधुः ना इति आम्धीक्षिको-अध्यात्मविद्या, न्यायदर्शनं, तर्कशास्त्रं वा । योऽवयवाः यस्याः सा त्रयी,यी पुनः ऋग-यजुः साम-वेदाः स्युः । वार्ताप्रवृत्तिः, वृत्तान्तः, उदन्तः । वृत्ति:-लोकवसमस्त प्रस्यां सा वा । अथवा-याजीविकासाधनोपायप्रधान शास्त्र वार्ता । दण्ड्यतेऽनेनेति दण्डा, दण्ड एवं नीतिः दण्डनीतिः । यस्मिन् शास्त्रे नागरिको शासनपद्धतिः, सैनिकशासनपद्धतिश्च वपर्यते तशास्त्रं बमोति-नाम्ना बोध्यते । एता: चतस्रः विद्याः वर्तन्ते, एतासु श्रीसिद्धराजस्य निधिगतिरासीत् । जित प्रास्मा येन स जितात्मा । यः चतुरोऽपि उपायान् । उपति-कार्य सिद्धि प्राप्नोति एभिरिति उपाया। साम-नाम-मेव-बण्डा उपाया: साम सारवनम् । स्थतिविनश्यति वैरमनेनेति साम प्रियवचनादि। प्राभतं. ढोकनमिति दाम, सुवर्णादिद्रव्य-प्रदानेन शत्रुजनस्य निजपक्षे करणमित्यर्थः । * उपजापः पुनर्भेदः । दण्ड:-साहसम् । एतान् उपायान् सम्यग निषेध्य चतुर विधकाञ्चीम् चत्वारः अब्धय: चतुरन्धयः, चतुरब्धय एव काञ्ची [तडागी इति नापाम् ] यस्या. सा चतुरधिकाञ्ची, ताम्, भुर्व-पृथ्वीं जित्वा उपभुज्य पुरुषार्थचतुष्टये, पुरुषार्थानाम् धर्मार्थकाममोक्षरूपाणां चतुष्टयं पुरुषार्थ-चतुष्टयम्, तस्मिन् काष्ठा-चरमसीमाम् अवाप-प्राप्तः इत्यर्थः ॥३॥ तेन श्रीसिद्धराजेन निरयम-विनम्रमभ्ययित:-प्रापितः, मुमिहेमचन्द्रः, कलिकाल-सर्वज्ञ प्राचार्यश्रीहेमचन्द्रः इदं, सन्निष्ट एवं [इसमस्तु सम्मिकृष्टे, समीपतर-वति तयो रूपम् । अबसस्तु विप्रकृष्टे, तविति परोक्षे विजानीयात्र] प्रस्तुतमित्यर्थः । शब्दानुशासन-शब्दानामनुशासन-व्याकरण शब्दानुशासनम, विधिवत्-विधिसहितम् व्यवत-कृतवान् । किम्भूतन श्रीसिद्धराजेन ? अतिविस्तृत-दुसगम-चित्रकोण-शबानुशासन-पमूह-कथितेन, अतिविस्तृतम्-अतिविशालं च तद् दुरागमम्-दुरधिगमम् [दुःखेन खोज्यम्], अतिविस्तृ:-दुरागमम्, प्रतिविस्तृत-दुरागमञ्च तत् विप्रकीर्णम्-यत्र तत्र प्रसृतम्, मति-विस्तृत-दुरागमविप्रकीर्णम्, प्रतिविस्तृतविप्रकीर्णञ्च तत् शब्दानुशासन-व्याकरण, तेषां -मूहः,तेन कदयितेन-दुःखिसेन, पतिविस्तृत-दुरागम-विप्रकीर्ण-शब्दानुशासन-समूह-कदयितेनेति भावः ॥१४॥ प्रन्यानं ११८५ श्लोकाः। प्रन्यस्य-प्राकृतध्याकरणस्य अग्रम्-समूहः, परिमाणं वा ११८५ श्लोकपरिमितं भवति । निखिलस्व प्राकृतव्याकरणस्य १११९ सूत्रेषु याथान् पाठो वर्तते, तस्य पररूपेण गणना इष्टा भवेच्चे तदा सा ११८५ श्लोक-परिभिता संभवितुं शकमोतीति भावः । एकस्मिन् पुस्तके ग्रन्थाग्रं २१८५ इत्यपि समुल्लिखितं दृश्यते । किं सत्यम् ? इति तु तस्यविद्भिः चिन्तनोयम् । समासोऽयं धन्यः । प्राकृतण्याकरण-नामधेयोऽयं ग्रन्थः, समाप्तः-सम्पूर्णतां गतः । प्राकृतव्याकरणस्थ समाप्ती सत्यामस्मदीयाsराध्यानो जैनधर्म-दिवाकराणाम्, आचार्यसम्राट-पूज्य-वर-श्रीमहामारामजीमहाराजानां वन्दनीय-गुरु-चरणानामनुग्रहेण अस्मदीया बालमनोरमाच्या संस्कृत-व्याख्याऽपि समाप्ति गच्छति । रस्था-प्राकृत-भाषायाः, शब्दानुशासनस्थ हि । मालमनोरमा व्याख्या, पूर्णा मानेग्यु-निमिता ॥१॥ * समाप्तं प्राकृत-व्याकरणम् * *उपाणु-रे करना कामकाजमाता, विद्रोचार्य रोल्साहम-प्रसामिरवणः । .

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461