Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
Digestinationed
SHAHNAINIT ARIAN
"
"
'
'
चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् *
३९३ मोतीरामो गुम-गण-युतः शासने थारोह, सर्व संघ खलु नियमयन् संयमा राषनाथाम् ! तस्यैवाऽऽसोच गणपतिराण-नामधेयो विनयः, शन्तो दान्तो विविध-विषयेष्वास-प्रज्ञा-प्रचारः ॥२॥ बायोपावर सदनु जयरामेति नाम्ना तदीयः, शिष्यों भिक्षुः सुमधुर-मना इक्षतुल्यस्तितिक्षुः । शालिग्रामस्तपनुचरकः सत्-गुण-प्रामधारी, सोऽभूज्ज्योतिविदिति कथपा प्रोगतं यत्र सत्र ॥३॥ अन्तेवासी३ यमिह सुजनाः संस्तुबन्ते च तस्य, प्रात्मारामोऽति-अधुक्यसि ध्वस्तकामो निकामम् । मध्येतातीत श्रुत-पतविर शुद्धचेता मनस्वी, सोपाध्यायों महति शुशुभे शुभ्र-स्वाध्याय-सौधे ।।४।। शास्त्राविषय परान् गाहयन् गाढवान् सः, टीका: शोधानुतरण-सरणीतः सुघोषाः व्यवस। १ सस्कार्यस्मिन्नथ कलितवान् भारत भारतीयाम्, म चिया जा रूपेण वाऽमूत्रा अझे५ अंघाबल-विरहितः साधु-संघाग्रयायो, आवार्यत्वं स्वयमपि बभौ यवगतं स्मार्थ-शोभम् । पुण्यारामो विकसित-तरः शाश्वदुद्दाम-धामा, स्वर्यातोऽपि सुरभिरभितः स्तूयमानो बनोधा तस्यवाह सुकृतवशत: शिष्य-संज्ञामवापं, नाम्नावति स्वमन-नियहो ज्ञानचन्द्रेति में माम् । :: तेन विवा मुनिमय गुरु-भातर हेमचन्द्रम्, टीकाकारि प्रम-मनसा पूर्णता प्रापिता च ॥७॥
* आत्मगुरवे नमः ॐ १. प्रथ-अनन्तरे गुणगणयुतो मोतीरामो मुनिप्रवर : शासने प्राचार्यपदन्यामारुवान् । स च सर्व संघ संघमारा
मायाँ नियम्यन-वतंयन्नासीत् । तेषां विनेयः-शिष्यः, गणपतिवाद (गणपतिराय) इति नामधेयः सान्तो वाम्तों विविधशास्त्रादिविषयेषु प्रासप्रशाप्रचार-गृहीतबुद्धितिक प्राप्तमतिप्रसारो पाऊसीव ।।२।। सदनु-संबनन्तरं तदीयः गणपतिरायमुनेः शिष्यः सुमधुरमनाः साम्मे पेक्षुसुल्मो मिथः कर्मभेदनशीलः, तितिक्षा सहनशीला क्षामायास्तस्वी बाबा इसि उपाहा संज्ञा यस्य, बाबा जी महाराज इत्युपनामधारी पाइसीस् । सब
परफास्तेषां रूसामन्तवासी. सदगानी ग्राम धारयन शालिग्रामनामा बभूव। स ज्योतिविद् अभूदास कषया-बासया यत्र तत्र देशे देशे प्रोद्गतम्-अमृतमिति भावः ॥३॥ तस्य शालिग्रामगुरोरन्तेवासी, मिह भारते सुजना: संस्तुति, स आत्माराम नाम्ना प्रषामलभत "पालिका सधुवयसि-शिपयवस्थायामेव निकामम-समस्त ध्वसकामो-नाशिताशेषवासन:, शुतमत-मिरा भागमकाण्यास ध्पयनशील:, शुखयेता:-मनस्वी, मनोबलसर:,स उपाध्याय-पदवीं विभ्रद महति स्वाध्यायरूपे सोधे महामवने शुशुभे-शोभा कलितवान् ।।४।। स उपाध्यायप्रवरः शास्वसामरं स्वयं गाढवान, अवगाहयामास, परीषयावया हयन्नासीत् । शोषानुसरम-रखीत research अनुरूपल्या सुवोधाः दीका: व्यवस-अकार्षीत. प्रस्मिपच सत्कार्य टीकासम्पादमध्ये भारतीयों भारती हिरवीभाषी कलितवानु-स्वीकारतेन रूपेण अागमटीकाकार अपेण धेश देश-भारअन्यत्रापि पित सूयशो यस्य स प्रथितसुयशा अभूत ॥॥ समुनिप्रदर; अंधाबल-विदितः, क्षोमा-गमन-शक्तिजजायत, क्याऽपि साधुसंषस्य प्र यातुनील वस्त्र ईदृश मासीत्, यानकाऽत्र न धरणाम्यामपितु श्रुतचारित्राभ्यामिति जयम् । यद्गत यस सविधै समानता माघायस्व स्वयमपि भभो-शोमा वितेने, स्पायंशोभम्, पधुनाऽपि स्मायाँ शोमा यस्य स मात्माराम ईवक गुलारामः शुमोद्यानमासोट्, योऽतिश्चयेन विकसितः, शश्वन्निरन्तरम्, उदाभधामा:-प्रखण्डप्रभावः, सुरभि सोमव
मधेन युक्तः, यत् स्वगं गतोऽपि अनोवः स्तूयमानोऽधुमा स्तुतिविषयोऽस्ति ॥१॥ ६. सुकृतशत:-पुण्योदयेनाऽहं तस्यबाचार्य खत्तमस्य शिष्यसंझामवायम्- प्राप्तवान, मां स्वजल-निवार परिषित
असमूहो शानचन्द्र (मानमुनि) इति नाम्ना अवैति-भानाति, सेन-मया गुरुभ्रातरं हेमथ मुनि पशिलमवहार लक्षातं श्रिस्वा-चरणसेवां विधाय इथं टीकाकारि-कृता । प्रमदमनसा-प्रसन्नता व पूर्वती-समाप्विं যাব ||||

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461