SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Digestinationed SHAHNAINIT ARIAN " " ' ' चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ३९३ मोतीरामो गुम-गण-युतः शासने थारोह, सर्व संघ खलु नियमयन् संयमा राषनाथाम् ! तस्यैवाऽऽसोच गणपतिराण-नामधेयो विनयः, शन्तो दान्तो विविध-विषयेष्वास-प्रज्ञा-प्रचारः ॥२॥ बायोपावर सदनु जयरामेति नाम्ना तदीयः, शिष्यों भिक्षुः सुमधुर-मना इक्षतुल्यस्तितिक्षुः । शालिग्रामस्तपनुचरकः सत्-गुण-प्रामधारी, सोऽभूज्ज्योतिविदिति कथपा प्रोगतं यत्र सत्र ॥३॥ अन्तेवासी३ यमिह सुजनाः संस्तुबन्ते च तस्य, प्रात्मारामोऽति-अधुक्यसि ध्वस्तकामो निकामम् । मध्येतातीत श्रुत-पतविर शुद्धचेता मनस्वी, सोपाध्यायों महति शुशुभे शुभ्र-स्वाध्याय-सौधे ।।४।। शास्त्राविषय परान् गाहयन् गाढवान् सः, टीका: शोधानुतरण-सरणीतः सुघोषाः व्यवस। १ सस्कार्यस्मिन्नथ कलितवान् भारत भारतीयाम्, म चिया जा रूपेण वाऽमूत्रा अझे५ अंघाबल-विरहितः साधु-संघाग्रयायो, आवार्यत्वं स्वयमपि बभौ यवगतं स्मार्थ-शोभम् । पुण्यारामो विकसित-तरः शाश्वदुद्दाम-धामा, स्वर्यातोऽपि सुरभिरभितः स्तूयमानो बनोधा तस्यवाह सुकृतवशत: शिष्य-संज्ञामवापं, नाम्नावति स्वमन-नियहो ज्ञानचन्द्रेति में माम् । :: तेन विवा मुनिमय गुरु-भातर हेमचन्द्रम्, टीकाकारि प्रम-मनसा पूर्णता प्रापिता च ॥७॥ * आत्मगुरवे नमः ॐ १. प्रथ-अनन्तरे गुणगणयुतो मोतीरामो मुनिप्रवर : शासने प्राचार्यपदन्यामारुवान् । स च सर्व संघ संघमारा मायाँ नियम्यन-वतंयन्नासीत् । तेषां विनेयः-शिष्यः, गणपतिवाद (गणपतिराय) इति नामधेयः सान्तो वाम्तों विविधशास्त्रादिविषयेषु प्रासप्रशाप्रचार-गृहीतबुद्धितिक प्राप्तमतिप्रसारो पाऊसीव ।।२।। सदनु-संबनन्तरं तदीयः गणपतिरायमुनेः शिष्यः सुमधुरमनाः साम्मे पेक्षुसुल्मो मिथः कर्मभेदनशीलः, तितिक्षा सहनशीला क्षामायास्तस्वी बाबा इसि उपाहा संज्ञा यस्य, बाबा जी महाराज इत्युपनामधारी पाइसीस् । सब परफास्तेषां रूसामन्तवासी. सदगानी ग्राम धारयन शालिग्रामनामा बभूव। स ज्योतिविद् अभूदास कषया-बासया यत्र तत्र देशे देशे प्रोद्गतम्-अमृतमिति भावः ॥३॥ तस्य शालिग्रामगुरोरन्तेवासी, मिह भारते सुजना: संस्तुति, स आत्माराम नाम्ना प्रषामलभत "पालिका सधुवयसि-शिपयवस्थायामेव निकामम-समस्त ध्वसकामो-नाशिताशेषवासन:, शुतमत-मिरा भागमकाण्यास ध्पयनशील:, शुखयेता:-मनस्वी, मनोबलसर:,स उपाध्याय-पदवीं विभ्रद महति स्वाध्यायरूपे सोधे महामवने शुशुभे-शोभा कलितवान् ।।४।। स उपाध्यायप्रवरः शास्वसामरं स्वयं गाढवान, अवगाहयामास, परीषयावया हयन्नासीत् । शोषानुसरम-रखीत research अनुरूपल्या सुवोधाः दीका: व्यवस-अकार्षीत. प्रस्मिपच सत्कार्य टीकासम्पादमध्ये भारतीयों भारती हिरवीभाषी कलितवानु-स्वीकारतेन रूपेण अागमटीकाकार अपेण धेश देश-भारअन्यत्रापि पित सूयशो यस्य स प्रथितसुयशा अभूत ॥॥ समुनिप्रदर; अंधाबल-विदितः, क्षोमा-गमन-शक्तिजजायत, क्याऽपि साधुसंषस्य प्र यातुनील वस्त्र ईदृश मासीत्, यानकाऽत्र न धरणाम्यामपितु श्रुतचारित्राभ्यामिति जयम् । यद्गत यस सविधै समानता माघायस्व स्वयमपि भभो-शोमा वितेने, स्पायंशोभम्, पधुनाऽपि स्मायाँ शोमा यस्य स मात्माराम ईवक गुलारामः शुमोद्यानमासोट्, योऽतिश्चयेन विकसितः, शश्वन्निरन्तरम्, उदाभधामा:-प्रखण्डप्रभावः, सुरभि सोमव मधेन युक्तः, यत् स्वगं गतोऽपि अनोवः स्तूयमानोऽधुमा स्तुतिविषयोऽस्ति ॥१॥ ६. सुकृतशत:-पुण्योदयेनाऽहं तस्यबाचार्य खत्तमस्य शिष्यसंझामवायम्- प्राप्तवान, मां स्वजल-निवार परिषित असमूहो शानचन्द्र (मानमुनि) इति नाम्ना अवैति-भानाति, सेन-मया गुरुभ्रातरं हेमथ मुनि पशिलमवहार लक्षातं श्रिस्वा-चरणसेवां विधाय इथं टीकाकारि-कृता । प्रमदमनसा-प्रसन्नता व पूर्वती-समाप्विं যাব ||||
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy