Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
amunaraineratipawanrinarennian
चतुर्षपादा
* संस्कृत-हिन्दी-टोकाइयोपेतम् * कार्यविः , सहि किमय स्खपदस्म ग्रहणम् ? उत्तरयात वृत्तिकारो यात्र मिक्षपदग्रहणं मलार्थ सम्बोध्यम् । मङ्गलम् यः-प्रयोजनमस्थ सद् मङ्गलार्थ : मङ्गलशमधस्येमे बोध्या: १-मग्यते-- मधिराम्पते हितमनेनेति मङ्गलम् । २-मां गलति भवात, संसागदपनयीति मङ्गलम्, ३-महाज्यते अलहिपते प्रात्मा येनति मङ्गलम्,४ मद्यन्ते--पूज्यन्तेऽनेनेति मगलम,५--मोबन्तेऽनेनेति मङ्गलम्, ६ ....
म हिला समय : मनानम् सिद्धप६ माङ्गलिकमिति सारांशः । सतो हा. शोकतायुवया सिद-शब्दस्य महगल-जमकत्वं भवतीति सर्वविदितं बससे,सेन मङ्गलेन कार्यद्वयं सिध्यति । यथा--श्रीतगामध्येतृणाचाध्ययनकर्तृत्वं चिरस्थायि भूमात्, तथा लेषामभ्युदयश्व भवेदिति । अभ्युदयः लोककी ठिा उन्नतिश्च । ग्रहस्पिदम् श्राता एव श्रोतृका, तस्य भावः श्रोतृकता, प्रायुरस्ति प्रस्यामिति घायुष्मती, श्रायुष्मती चासो श्रोतृकता इति आयुष्मन्छ।तृकता ।
___ इत्याचार्य श्री-हेमचन्नः । इति शब्दोऽत्र पूर्वसन्दर्भस्थ संसूचकः । प्राचार्यश्चासौ श्री-हेमचन्द्रा प्राचार्य-श्री-हेमचन्द्रः, तेन विरचितायाम्-निर्मितायाम्, इत्याचार्य-श्री-हेमचन्द्र-विरचित्तायाम् । सिद्ध हेमचन्द्रः अभिधाल-नाम यस्य तत् सिद्धहेमचन्द्राऽभिधानम्। स्वस्य उपज्ञा-स्वयं प्राप्त ज्ञान,यत्परम्परया नोपलब्ध तत् स्वोपर्श, स्वोपज्ञ व सत् शब्दानुशासनम् [व्याकरणम् ] स्वोपक्ष-शब्दानुशासनम् । सिद्ध हेमचन्द्राभिधानं च तत् स्वोपज्ञ-शब्दानुशासनम्, सिद्ध-हेमचन्द्राभिधानस्वोपजन्दानुशासनम्, तस्य वृत्ती-सूत्रार्य, सिद्ध-हेमचन्द्राभिधानस्वोपन-शब्दानुशासनवृत्तो प्रस्टमस्य मध्यायस्य [प्रस्तुतस्य प्राकृत व्याकरणस्य ] चतुर्थः पादः समाप्त-समातिं गतः । .
समासाधेयम् । इयं प्रकाशिका नामधेया सिद्धहेमचन्द्र-शब्दानुशासनस्य [हेमशब्दानुशासनस्य] वृत्तिः-टीक व्याख्या समाप्ता-समाप्ति गता। यदा मूल ग्रन्थे बि-हेमचन्द्र-शब्दानुशासन-वृत्तिः समान प्ति गता तदाऽस्मदीया तद्-याख्याश्री बालमनोरमाऽख्या संस्कृतव्याख्याधि समाप्तिमेति ।
अपभ्रंश-गिराया हि, ढोका बालमनोरमा । पात्मगुरोः प्रसादन, पूर्ण मानेनिर्मिता ॥१॥ *आतुर्थपाकोऽयं विपुलतर-साझाम-भरितः, सहायो म्युत्पित्सोभवतु मितरा कण्वकसितः । स्वचित् स्यात् तदा पनि कठिनता कस्यचिपि, सदेपं टोका स्यात सु-सुहदिव साहास्यकरणी ॥२॥ हवं हेमं सा-व्याकरबमभितः प्राकृतमिराम
समर्थ व्याख्या पुनरपि तवर्षाऽवगतये । *विपुलत्तर-पेष्ट-मानेन भरित:-पूरिसोऽयं चतुपावः म्युस्पिरसो:-त्युत्पत्तिमिलतो अस्य मितरामतिर कन्छकलियः सम-स्मृती धारिता सन् महाय:-सहायको भवतु । यदि कुचित कस्मिश्चित् स्थले. दो, भ्याकरस-मूमसुत्राला माने विमलने कम्बचिदपि कठिनता स्वेतवा इयं प्रस्तुमा बाममनोरमा संसात-टीका सु-महात-प्रिमिय इस सारणी-सहायताधात्री महत तापम शिर्वाणी अन्नः।
मन-हेमचारिभिििमतं सद-ने मन्येभ्या आकृतम्या ऐम्या, साकरणम्-सम्मानुमासनम् अतमिराम पापामवि प्रानभाषाणाम. अभितः सर्वतोभावेन क्याम्यानुसायं प्रदात यावत् । पुनरपि अधिकाधिक समयसारे-पाकरणसूवालामध-विबोधाय प्रचलित-गिराया संस्कृते हिन्दीभावायाच सुसरला प्रत्यन्त सरला टीकामासो. तस्माद तोएवं प्रयासो मया मुनिशानेन्दुना कृतः । इति सूबमधुश्मा डिमो विवाग्तु पिक्षिरिणी-मा

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461