Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
३८४
*--.vie-rivuAAAAAyummmmu
nname
* प्राकृत व्याकरणम् *
चतुर्थपादः अषास्थित-सुर-मिवारणाय । अधःस्थित-सूर-निवारण+हे। ४१२ सू० अधसूशब्दस्य हे? इस्यादेशे, स्थित-इत्यत्र ष्ठा [स्था] + क्त-स इति जाते, ६८७ सू० स्थावातोः स्थाने हा इत्यादेशे, ३६० सू० ठकारद्वित्वे, ३६१ सू० पूर्वठकारस्य टकारे,१००० सू० प्राकारस्म प्रकारे, ६४५ १० अकारस्य ईकारे,१७७ सू० तकारलोपे,बाहुल्येन १८० सू० यकारश्रुतौ,संस्कृत-नियमेन डे इत्यस्य प्रत्ययस्य यकारे, पूर्वदीर्धेच हेट-हिय-सूरनिवारणाय इति भवति । छत्रम् । छत्र+मम् । १०६९ सू० रेफस्य लोपे, ३६० ससकारद्विस्थ ४९४ स.प्रमोऽकारलोपे, २३ स. मकारानुस्वारे छस इति भवति । अषः । व्ययपदमिदम् । १८७ सू० षकारस्य हकारे, ३७ सू० विसर्गस्य डो इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, मज्झीने परेण संयोज्ये अहो इति भवति । इव । अध्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । बहसी। वह प्रापणे। बह+शतृ । ९१० सू० प्रकारागमे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्त्रीत्वविवक्षायां ५२१ सू० डी-(ई)-प्रत्यये,१० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये, १०१५ सू० सेोपे बहती इति भवति । जयति । जि जये। जि+ति । संस्कृतनियमेन जय+लिव् इति जाते, ६२८ स० तिवः स्थाने इचादेशे जया इति भवति । सशेषा । सशेषा+सि । २६० सू० शकारस्य षकारस्य च सकारे, १।११३७ सू० सेरिकारलोपे, ११ सू० सकारस्य लोपे ससेसा इति भवति । वराह-श्वास-दूरोसप्तर। वराह-वास-दूरोक्षिप्ता+सि ! ३५० सू० संयुक्त-वकारलोपे, २६० स० शकारस्य सकारे, ९२९ सू० उत्क्षिप्ता-शब्दस्य उक्तुया इत्यस्य प्रयोगे वराह-सास-दुर+ सुक्खुवा+सि इति जाते,१० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ११३७ सू० सेरिकारस्थ लोपे, ११ सू सकारस्य लोपे वराहसास-दृश्यखया इति भवति । पृथिवी । पथिवी+सि । १३१ सू० ऋकारस्य उकारे, १८७ सू० थकारस्व हकारे, ८ स. प्रादेरिकारस्व प्रकार, पूर्ववदव सेलोप पुहवी इति भवति । अत्र चतुर्थाः आवेशो नोक्तः । प्राकृतादिभाषासु चतुर्थीविभक्तेः स्थाने न कोऽध्यादेशो विहितः। स चाऽत्र संस्कृत-भाषानुल्य एव बोध्यः । यथा संस्कृते डेप्रत्ययस्य स्थाने यकार: पूर्वदीर्घश्च भवति, तथैव प्राकृतादि-भाषास्वपि भवति । यथा-हेट-ट्रिय-सर-निवारणाय इत्यस्य प्राकृतादि-भाषा-शब्दस्य प्रस्तुतसूत्रबलेन संस्कृत-भाषावदेव हेप्रत्ययस्य स्थाने यकारादेशः पूर्वदीर्घश्च जातः। उपतमपि-कश्चिद 1 प्राकतादि-भाषासु कचित-कस्मिश्चित् स्थाने उक्तम्-मणितमपि संस्कृतवदेव भवति । यस्य शब्दस्य विधिविधानं प्राकृत भाषायां भणितमपि वर्तते तथापि कुत्रचित्तस्य शब्दस्य संस्कृतभाषानिष्पन्नमपि रूप प्राकृत-भाषायो ग्राद्रियते। यथा-प्राकृतभाषायाम् उरस-शब्दस्य सप्तम्येक वचनारतस्य चरे, उरम्मि इति द्वे रूपे भवतः, संस्कृतभाषायामस्य शब्दस्य सप्तम्येकवचनान्तस्य उरसि इति रूप भवति । प्रस्तुःसूत्रस्य बलेन उमि इति संस्कृत-भाषा-निष्पन्नमपि रूप कस्मिंश्चित् स्थले प्राकृत-भाषायां संगृह्यते । उरे, उरम्भि इत्यनयोः साधना स्वित्थम् --उरसि । उरस् +टि । ५०० सू० डिप्रत्ययस्य स्थाने हे [ए], इत्यादेशौ भवतः, यत्र डे [ए] इत्यादेशो जातस्तत्र उरस्+ए इति जाते, डिति परेछन्त्यस्वरादेर्लोपे उरे, मि इत्यादेशे तु उरस+म्मि इति जाते,११ सू० सकारलोपे उरम्मि इति भवति । एवम् । एवमेव-अनयेव रील्या शिरसि इत्यादीनि संस्कृतभाषानिष्पन्नानि रूपाण्यपि प्राकृतभाषायां कुत्रचित् संगृह्यन्ते । यथा--शिरसि । शिरस+डि । २६० सू० शकारस्य सकारे, ५०० सू० ३: स्थाने डे [ए], म्मि इत्यादेशो, पूर्ववदेव तिरे, सिरमिम इति भवति । किन्तु संस्कृतभाषासिद्ध सिरसि इति रूपमपि प्राकृते क्वचिद् आद्रियते। सरसि । सरस+कि । पूर्वबदेव सरे, सरम्मि इति भवति । किन्तु प्रस्तुतसूण प्राकृते क्वचित् सरसि इति संस्कृतसिद्धरूपमपि गृह्यते । विवाह मङ्गलार्थम् ! १११९ सूत्रे "शेष संस्कृतवन्" इति कथनवासी

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461