________________
३८४
*--.vie-rivuAAAAAyummmmu
nname
* प्राकृत व्याकरणम् *
चतुर्थपादः अषास्थित-सुर-मिवारणाय । अधःस्थित-सूर-निवारण+हे। ४१२ सू० अधसूशब्दस्य हे? इस्यादेशे, स्थित-इत्यत्र ष्ठा [स्था] + क्त-स इति जाते, ६८७ सू० स्थावातोः स्थाने हा इत्यादेशे, ३६० सू० ठकारद्वित्वे, ३६१ सू० पूर्वठकारस्य टकारे,१००० सू० प्राकारस्म प्रकारे, ६४५ १० अकारस्य ईकारे,१७७ सू० तकारलोपे,बाहुल्येन १८० सू० यकारश्रुतौ,संस्कृत-नियमेन डे इत्यस्य प्रत्ययस्य यकारे, पूर्वदीर्धेच हेट-हिय-सूरनिवारणाय इति भवति । छत्रम् । छत्र+मम् । १०६९ सू० रेफस्य लोपे, ३६० ससकारद्विस्थ ४९४ स.प्रमोऽकारलोपे, २३ स. मकारानुस्वारे छस इति भवति । अषः । व्ययपदमिदम् । १८७ सू० षकारस्य हकारे, ३७ सू० विसर्गस्य डो इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, मज्झीने परेण संयोज्ये अहो इति भवति । इव । अध्ययपदमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । बहसी। वह प्रापणे। बह+शतृ । ९१० सू० प्रकारागमे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्त्रीत्वविवक्षायां ५२१ सू० डी-(ई)-प्रत्यये,१० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये, १०१५ सू० सेोपे बहती इति भवति । जयति । जि जये। जि+ति । संस्कृतनियमेन जय+लिव् इति जाते, ६२८ स० तिवः स्थाने इचादेशे जया इति भवति । सशेषा । सशेषा+सि । २६० सू० शकारस्य षकारस्य च सकारे, १।११३७ सू० सेरिकारलोपे, ११ सू० सकारस्य लोपे ससेसा इति भवति । वराह-श्वास-दूरोसप्तर। वराह-वास-दूरोक्षिप्ता+सि ! ३५० सू० संयुक्त-वकारलोपे, २६० स० शकारस्य सकारे, ९२९ सू० उत्क्षिप्ता-शब्दस्य उक्तुया इत्यस्य प्रयोगे वराह-सास-दुर+ सुक्खुवा+सि इति जाते,१० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ११३७ सू० सेरिकारस्थ लोपे, ११ सू सकारस्य लोपे वराहसास-दृश्यखया इति भवति । पृथिवी । पथिवी+सि । १३१ सू० ऋकारस्य उकारे, १८७ सू० थकारस्व हकारे, ८ स. प्रादेरिकारस्व प्रकार, पूर्ववदव सेलोप पुहवी इति भवति । अत्र चतुर्थाः आवेशो नोक्तः । प्राकृतादिभाषासु चतुर्थीविभक्तेः स्थाने न कोऽध्यादेशो विहितः। स चाऽत्र संस्कृत-भाषानुल्य एव बोध्यः । यथा संस्कृते डेप्रत्ययस्य स्थाने यकार: पूर्वदीर्घश्च भवति, तथैव प्राकृतादि-भाषास्वपि भवति । यथा-हेट-ट्रिय-सर-निवारणाय इत्यस्य प्राकृतादि-भाषा-शब्दस्य प्रस्तुतसूत्रबलेन संस्कृत-भाषावदेव हेप्रत्ययस्य स्थाने यकारादेशः पूर्वदीर्घश्च जातः। उपतमपि-कश्चिद 1 प्राकतादि-भाषासु कचित-कस्मिश्चित् स्थाने उक्तम्-मणितमपि संस्कृतवदेव भवति । यस्य शब्दस्य विधिविधानं प्राकृत भाषायां भणितमपि वर्तते तथापि कुत्रचित्तस्य शब्दस्य संस्कृतभाषानिष्पन्नमपि रूप प्राकृत-भाषायो ग्राद्रियते। यथा-प्राकृतभाषायाम् उरस-शब्दस्य सप्तम्येक वचनारतस्य चरे, उरम्मि इति द्वे रूपे भवतः, संस्कृतभाषायामस्य शब्दस्य सप्तम्येकवचनान्तस्य उरसि इति रूप भवति । प्रस्तुःसूत्रस्य बलेन उमि इति संस्कृत-भाषा-निष्पन्नमपि रूप कस्मिंश्चित् स्थले प्राकृत-भाषायां संगृह्यते । उरे, उरम्भि इत्यनयोः साधना स्वित्थम् --उरसि । उरस् +टि । ५०० सू० डिप्रत्ययस्य स्थाने हे [ए], इत्यादेशौ भवतः, यत्र डे [ए] इत्यादेशो जातस्तत्र उरस्+ए इति जाते, डिति परेछन्त्यस्वरादेर्लोपे उरे, मि इत्यादेशे तु उरस+म्मि इति जाते,११ सू० सकारलोपे उरम्मि इति भवति । एवम् । एवमेव-अनयेव रील्या शिरसि इत्यादीनि संस्कृतभाषानिष्पन्नानि रूपाण्यपि प्राकृतभाषायां कुत्रचित् संगृह्यन्ते । यथा--शिरसि । शिरस+डि । २६० सू० शकारस्य सकारे, ५०० सू० ३: स्थाने डे [ए], म्मि इत्यादेशो, पूर्ववदेव तिरे, सिरमिम इति भवति । किन्तु संस्कृतभाषासिद्ध सिरसि इति रूपमपि प्राकृते क्वचिद् आद्रियते। सरसि । सरस+कि । पूर्वबदेव सरे, सरम्मि इति भवति । किन्तु प्रस्तुतसूण प्राकृते क्वचित् सरसि इति संस्कृतसिद्धरूपमपि गृह्यते । विवाह मङ्गलार्थम् ! १११९ सूत्रे "शेष संस्कृतवन्" इति कथनवासी