________________
amunaraineratipawanrinarennian
चतुर्षपादा
* संस्कृत-हिन्दी-टोकाइयोपेतम् * कार्यविः , सहि किमय स्खपदस्म ग्रहणम् ? उत्तरयात वृत्तिकारो यात्र मिक्षपदग्रहणं मलार्थ सम्बोध्यम् । मङ्गलम् यः-प्रयोजनमस्थ सद् मङ्गलार्थ : मङ्गलशमधस्येमे बोध्या: १-मग्यते-- मधिराम्पते हितमनेनेति मङ्गलम् । २-मां गलति भवात, संसागदपनयीति मङ्गलम्, ३-महाज्यते अलहिपते प्रात्मा येनति मङ्गलम्,४ मद्यन्ते--पूज्यन्तेऽनेनेति मगलम,५--मोबन्तेऽनेनेति मङ्गलम्, ६ ....
म हिला समय : मनानम् सिद्धप६ माङ्गलिकमिति सारांशः । सतो हा. शोकतायुवया सिद-शब्दस्य महगल-जमकत्वं भवतीति सर्वविदितं बससे,सेन मङ्गलेन कार्यद्वयं सिध्यति । यथा--श्रीतगामध्येतृणाचाध्ययनकर्तृत्वं चिरस्थायि भूमात्, तथा लेषामभ्युदयश्व भवेदिति । अभ्युदयः लोककी ठिा उन्नतिश्च । ग्रहस्पिदम् श्राता एव श्रोतृका, तस्य भावः श्रोतृकता, प्रायुरस्ति प्रस्यामिति घायुष्मती, श्रायुष्मती चासो श्रोतृकता इति आयुष्मन्छ।तृकता ।
___ इत्याचार्य श्री-हेमचन्नः । इति शब्दोऽत्र पूर्वसन्दर्भस्थ संसूचकः । प्राचार्यश्चासौ श्री-हेमचन्द्रा प्राचार्य-श्री-हेमचन्द्रः, तेन विरचितायाम्-निर्मितायाम्, इत्याचार्य-श्री-हेमचन्द्र-विरचित्तायाम् । सिद्ध हेमचन्द्रः अभिधाल-नाम यस्य तत् सिद्धहेमचन्द्राऽभिधानम्। स्वस्य उपज्ञा-स्वयं प्राप्त ज्ञान,यत्परम्परया नोपलब्ध तत् स्वोपर्श, स्वोपज्ञ व सत् शब्दानुशासनम् [व्याकरणम् ] स्वोपक्ष-शब्दानुशासनम् । सिद्ध हेमचन्द्राभिधानं च तत् स्वोपज्ञ-शब्दानुशासनम्, सिद्ध-हेमचन्द्राभिधानस्वोपजन्दानुशासनम्, तस्य वृत्ती-सूत्रार्य, सिद्ध-हेमचन्द्राभिधानस्वोपन-शब्दानुशासनवृत्तो प्रस्टमस्य मध्यायस्य [प्रस्तुतस्य प्राकृत व्याकरणस्य ] चतुर्थः पादः समाप्त-समातिं गतः । .
समासाधेयम् । इयं प्रकाशिका नामधेया सिद्धहेमचन्द्र-शब्दानुशासनस्य [हेमशब्दानुशासनस्य] वृत्तिः-टीक व्याख्या समाप्ता-समाप्ति गता। यदा मूल ग्रन्थे बि-हेमचन्द्र-शब्दानुशासन-वृत्तिः समान प्ति गता तदाऽस्मदीया तद्-याख्याश्री बालमनोरमाऽख्या संस्कृतव्याख्याधि समाप्तिमेति ।
अपभ्रंश-गिराया हि, ढोका बालमनोरमा । पात्मगुरोः प्रसादन, पूर्ण मानेनिर्मिता ॥१॥ *आतुर्थपाकोऽयं विपुलतर-साझाम-भरितः, सहायो म्युत्पित्सोभवतु मितरा कण्वकसितः । स्वचित् स्यात् तदा पनि कठिनता कस्यचिपि, सदेपं टोका स्यात सु-सुहदिव साहास्यकरणी ॥२॥ हवं हेमं सा-व्याकरबमभितः प्राकृतमिराम
समर्थ व्याख्या पुनरपि तवर्षाऽवगतये । *विपुलत्तर-पेष्ट-मानेन भरित:-पूरिसोऽयं चतुपावः म्युस्पिरसो:-त्युत्पत्तिमिलतो अस्य मितरामतिर कन्छकलियः सम-स्मृती धारिता सन् महाय:-सहायको भवतु । यदि कुचित कस्मिश्चित् स्थले. दो, भ्याकरस-मूमसुत्राला माने विमलने कम्बचिदपि कठिनता स्वेतवा इयं प्रस्तुमा बाममनोरमा संसात-टीका सु-महात-प्रिमिय इस सारणी-सहायताधात्री महत तापम शिर्वाणी अन्नः।
मन-हेमचारिभिििमतं सद-ने मन्येभ्या आकृतम्या ऐम्या, साकरणम्-सम्मानुमासनम् अतमिराम पापामवि प्रानभाषाणाम. अभितः सर्वतोभावेन क्याम्यानुसायं प्रदात यावत् । पुनरपि अधिकाधिक समयसारे-पाकरणसूवालामध-विबोधाय प्रचलित-गिराया संस्कृते हिन्दीभावायाच सुसरला प्रत्यन्त सरला टीकामासो. तस्माद तोएवं प्रयासो मया मुनिशानेन्दुना कृतः । इति सूबमधुश्मा डिमो विवाग्तु पिक्षिरिणी-मा