SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकास्योपेतम् * हेट-ट्ठिय-सूर-निवारणाय छत्त प्रहो इस वहन्ती। जयइ ससेसा बराह-सास-दूरुपलया पुहवी ॥१॥ अत्र चतुर्थ्या: आदेशो नोक्तः । स च संस्कृतवदेव सिद्धः । उक्तमपि क्वचित् संस्कृत-बदेव भवति । यथा प्राकृते उरस्-शब्दस्य सप्तभ्येक-वचनान्तस्य उरे,उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसि इत्यपि भवति । एवं सिरे, सिरिम्मि, सिरसि । सरे, सरम्मि, सरसि । सिद्ध-ग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताऽभ्युदयश्चेति । इत्याचार्य-श्री-हेमचन्द्र-विरचितायां सिद्धहेम-चन्द्राभिधान-स्वोपश-शब्दानुशासन-वृत्तावष्टमस्याऽध्यायस्य चतुर्थः पादः समाप्तः । समाता चेयं सिद्ध-हेमचन्द्र-शब्दानुशासन-वृत्तिः प्रकाशिका नामेति । * 'यार्थः पात: समाप्तः * * अथ संस्कृत-भाषा-समान-विधिः * हैमशब्दानुशासनस्य व्याकरणस्य अष्टाध्यायाः सन्ति । प्रादिम-सप्ताऽध्यायेषु संस्कृतभाषायाः विवेचनं विहितम् अन्तिमेऽष्टमाऽध्याये च प्राकृत-शोरसेनी-प्रभृति-षड्-भाषाणां विधिविधान निरूपितमस्ति । संस्कृतभाषायाः नियमाः प्राकृतादिभाषास्वपि समाश्रिताः भवन्ति । प्रतएव प्रस्तुतप्रकरणे सूत्रकारेण संसूच्यते यत् प्राकृतादिभाषासु ये नियमाः न प्रतिपादिताः सन्ति ते सर्वे नियमा: सप्ताघ्यायी-निबद्धस्य संस्कृतभाषा-व्याकरणस्य तुल्यमेव प्राकृतादिभाषास्वपि संगृहीतव्याः भवन्ति । यथा १९९६-शेषं यत्र । हैमशब्दानुशासनस्य अष्टमाऽध्याये वणितासु प्राकृत-शौरसेनी-मागधीपैशाची-चूलिकापैशाची-अपभ्रंश-भाषासु यद् विधिविधान नोवतं तत्सर्व सप्ताध्यायी-निबद्ध-संस्कृतभाषा-बदेव जयम् । सप्तानामध्यायानां समाहारः इति सप्ताध्यायी, तस्यां निबद्धम्-विनिमितं यत् संस्कृतम्-संस्कृतव्याकरणम्, तत् सप्ताध्यायी-निबद्धसंस्कृतम्, तेन तुल्यमिति सप्तध्यायो-निबद्ध-संस्कृतवदिति । सस्कृत-भाषाया ये नियमास्ते प्राकृतादिभाषास्वपि समाश्रियन्त इति भावः । यथा---- अपस्थित-सर-मिवारणाय छत्र प्रषः इव वहन्ती। जयति सशेषा वराह-श्वास-दूरोक्षिप्ता पृथिवी ३१॥ भावार्थ:--पौराणिक-मतानुसारेण यदा हिरण्य-राक्षसेन सर्वमेव ब्रह्माण्डमालं न्युजीकृतमासीत्तदा भगवता नारायणेन तत्समीकरणाय वराहस्याऽवतारो गृहीतः,तमेव वर्णयति-प्रमस्थित-सूरनिवारणाय । अयं भाव:-- पृथ्व्याः न्युब्जीकरण दशायां पातालस्थितानां प्राणिनामातपनिवारणाय भगवता नारायणेन पृथ्व्याः पूर्वावस्थासम्पादनं कृतपतएव पातालस्थितानां प्राणिनां कृते छत्रत्वमुपपन्न पृथ्व्याः,फलतः अधःस्थित-सूर-निवारणायेत्युक्तम् । पृथिवी-भूमिः, किम्सूता पृथिवी ? अबछानमिव वहन्ती-प्रधःस्थितानां प्राणिनां कृते छवमिव जायमानी, पुनः किम्भूता ? वराह-श्यास-पूरोस्क्षिप्ता, वराहस्य-शूकरस्य श्वासः, तेन दूरोक्षिप्ता, दूरे उत्क्षिप्ता, इति दुरक्षिप्ता, पुनः किस्मृता पृथिवी ? सशेषा । शेषेण शेषनागेन सह वर्तमाना, जयति-सर्वोत्कृष्टा दृश्यते, जयशीला वर्तते ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy