Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 398
________________ Arrrrrrrmanormarwari y aaryainnar सुर्यपाः ★ संस्कृत-हिन्दी-टीकाद्वयोपैतम् * मागधीभाषा-नियामकस्य सूत्रस्य मागधीभिन्नभाषायां प्रवृत्तिजीता। अपभ्रो रेफस्याऽधो बा । पपभ्रंश भाषायां १०६९ सू० अधोतिनः-पश्चालिनः रेफस्य लोपे विधीयते, स च मागण्यामपि भवति । यथा--शतमानुष-मांस-भारकः । कुम्भसहन-वसायाः समितः । शतानि मानुषाः शतमानुषाः, तेषां मांसानि,शतमानुषमांसानि,तेषां भारक:-भारवाहकः, सः । कुम्भानाम्-घटानां सहस्राणि,तेषु वसा [चरबी इति भाषायाम्] कुम्भसहस्रबसा, तस्या:-तया प्रत्र तृतीयाऽर्थे षष्ठी वर्तते, संचित:-पूर्णः। शत मानुषमांसभारकः । शतमानुष-मांस-भारक+सि । २६० सू० शकारस्य षकारस्य च सकारे,९५९ सू० उभयपाऽपि सकारस्य शकारे, ९३१ सू० तकारस्य दकारे,२२८ स नकारस्य णकारे,७० सू० मांस-स्थस्या कारस्य प्रकारे, ९५९ सू० मासस्थस्य सकारम्प शकारे,९५९ स० रेफस्य लकारे,९५८ सू० प्रकारस्य एकारे, ११३७। सू० सेरिकारस्य लोपे, ११ सू० सकारस्थ लोपे शब-माश-मंश-भालके इति भवति । म्भराहता-ATREE सदस- साहसि । ९५९ स० सर्वत्र सकारस्य शकारे,वैकल्पिकलात् १०६९ सू.० रेफस्य लोपाऽभावे, १०२१ सू० सेः स्थाने हे इत्यादेशे कुम्भ-शहनवशाहे इति भवति । प्रस्तुतसूत्रबलेन शहन इत्यत्र मागधी-भाषा-शब्दे अपभ्रश-भाषा-नियामकस्य १०६१ सूत्रस्य प्रवृत्तिजाता। संषितः । संचित+सि । ९५९ सू० राकारस्य शकारे, ९३१ मतकारस्य दकारे, ९५८ सू० अकारस्य एकारे, श११३७। स० सेरिकारस्य लोपे, ११ सू० सकारलोपेखिये इति भवति । इत्याचन्यपि द्रष्टव्यम् । इत्यादीनि अन्यान्यपि शब्दानि द्रष्टव्यानि, मागध्या संभावितुमर्हन्ति । न केवलं भाषा-समरणाणाम् । भाषाणाम्-प्राकृतादि-भाषाणां लक्षणानि-नियमाः, भाषालक्षणानि, सेषामेव केवलं ध्यत्ययो न भवति, प्रत्युत त्याना देशानामपि व्यत्ययो भवति । ति प्रादियेषां ते पादयः, तेषामादेशानां त्याखावेशानाम् । प्राकृत्तादिभाषासु ये त्याद्यादेशाः वर्तमानकाले प्रसिद्धाः, ते भूतकालेऽपि भवन्ति । यथाअपप्रेक्षाधके रघुलनमः । श्रम अव्ययपदमिदम् । १८७ स. थकारस्य स्थाने हकारे अह इति भवति । प्रेक्षामा प्रपूर्वक: ईक्ष-धातुः प्रेक्षणे । प्रे म । १०६१ स० रेफलोपे, ९१० सू० धातोरन्तेऽकारागमे, २७४ सू० क्षस्य छकारे, ३६० सू० छकारद्विस्वे, ३६१ सू. पूर्वछकारस्य वकारे, प्रस्तुतसूत्रेण त्याचादेश-व्यत्ययो जातः, अतएवात्र भूतेऽर्थे वर्तमानकालिके तिव-प्रत्यये कृते, ६२८ सू० तिवः स्थाने इचादेशे पेच्छाइ इति भवति । रधुतनयः ! रघो; तनयः रधुतनयः । रघुतनय सि । १८७ सू० धकारस्य हकारे, २२८ सू० मकारस्य णकारे, १७७सू० यकारलापे, ४९१ सू० सेडोः, डिति परेऽन्स्यस्परादेलोप रहुतरमओ इति भवति । पावभावे । प्राइ-पूर्वकः भाष्-धातुः प्राभाषणे। आभाष + । ९१० सू० प्रकाराममे, २६० स० षकारस्य सकारे, [आवभाषे इत्ययं प्रयोगः भूलकालिको वर्तते, किन्तु प्रस्तुतसूत्रेण भूतकालिकस्य प्रत्ययस्थ स्थाने वर्तमानिकालिके तिव-प्रत्यये जाते] ६२८ सू० तिव इचादेशे प्राभासद इति भवति । रजनीचरान् । रजनीं वरन्तीति, तान। रजनीचर+शस्। १७७ सूजकारलोपे, १८० स० यकारभुती, २२८ सू० नकारस्य प्रकारे, १७७ सू० चकारलोपे, ४९३ सू० जसो लोपे, स्थानिवत्वात् ५०३ स० अकारस्प एकारे रयसी-अरे इति भवति । सूते प्रसिद्धो वतमानेऽपि । भूतकाले प्रसिद्धा:-टाः ये प्रत्ययाः भवन्ति ते वर्तमानेऽपि सजायन्ते । यथा--भूरगाति । श्रु-धातुः श्रवणे। श्रु+ति । १०६९ सू० रेफलोपे, २६० सू० शकारस्य सकारे, ९०८ सू० उकारस्य प्रोकारे, भणोति इति वर्तमानकालिका प्रयोगः,प्रस्तुतसूत्रस्य बलेन भूतकाले ये इष्टा: प्रत्ययास्ते वर्तमानकालेऽपि भवन्ति, प्रतएबाब बर्तमानकालिक तिव-प्रत्ययस्य स्थाने ६५१ सू० भूतकालिके होम इत्यादेशे सोही इति भवति । एषः। एतद्+सि। ५७४ सू० सिना एह एतका स्थाने एस स्थावेशे एल इति भवति ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461