Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 396
________________ IMAnAAAANAADARAHAARAAM AAR moviMAINAMAanemnnrmmmAAAAAAAAA चतुर्थपादा * संस्कृत-हिन्दी-टोकाइयोपेतम् * भाषाया ये नियमाः मन्लि, तेषां प्रतिरपदंश-भाषायामपि जायते । यथा--- शीर्ष शेखरः क्षणं विनिर्मास्तिम्, शरणं कण्ठे प्रालम्बं कृतं रत्या। विहितं क्षणं मुण्डमालिकायां यत्प्रणयेन,तन्नमत कुसुम-दाम-कोदण्डं कामस्य ।।१५॥ भावार्थ:-कामदेवप्रभावं विनिष्टि । कामस्य-कामदेवस्य, तत् कुसुम-दाम-कोदण्डम्, कुसुमानापुष्पाणां दाम-माला सदेव कोदण्ड:-धनुः यस्य तं नमत नमस्कारं कुरुत। कोश नद धनः ? भगवत्या रत्या-कामदेवगा पुर क्षण भारत की शिक्षा हाशिरोभूषणं विनिर्माषितम्-विहितम् । पुनः किम्मूतं तद धनः ? रस्या कण्ठे क्षणं यावत् प्रालम्ब-कण्ठाभरणं कृतम्-प्रीवा-हारतया स्थापितम् । पुनः किम्भूतम् तव धनुः? यत्नर प्रणयेम-स्नेहेन 'निजकण्ठलम्बियां मुण्ड-मालिकायाम्-माला एव मालिका, मुण्डाना-नरमुण्डा मालिका, तस्यां विहित-संयोजितम् । शीर्षे । शीर्ष + हि ! २६० स० शकारस्य षकारस्य च सकारे, ३५० स० रेफलोपे, १००५ सू० डिना सह अकारस्य स्थाने इकारे सीसि इति भवति । अत्र ३६३ सू० द्वितीय-सकारस्य द्वित्वं न जातम् । शेवाः। शेखर + सि । २६० म० शकारस्थ सकारे, १८७ सू० खकारस्य हकारे, १००२ स०प्रकारस्य उकारे,१०१५ स० से नोंपे मेहरू इति भवति । क्षणम् । क्षगा + अम् । २७४ सूक्षस्य स्वकारे, १००२ सू० प्रकास्य उकारे,१०१५म प्रमो लोपे खण इति भवति । विनिर्मापिसम । वि-निर-पूर्वकः माधोतः विनिर्माणे।विनिर्मा-जिग+क्त-त । २२६ सकारस्य णकारे ३५० स० रेफस्य लोपे, तर मकारद्वित्त्वे, ६३६ स० णिगः स्थाने प्रति इत्यादेशे,१० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, सिप्रत्यये, प्रस्तुतस्य-" शेऽपि शौरसेनोवत कार्य भवति" इति कथनेन ९३१ स० तकारस्य दकारे, १००२ सू० प्रकारस्थ रक रे, १०१५ सू० सेलोपे विणिम्मयितु इति भवति । कण्ठे - कण्ठि, प्रक्रिया १०११ सूत्रस्य तृतीयश्लोके ज्ञेया । प्रालम्बम् । प्रालम्ब+सि । १०६९ सू० रेफस्य लोपे,२३ सूत्रे "वचिद अमनपस्थापि" इति कथनेन मकारस्याऽनुस्वारे,१००२ सू० अकारस्य उकारे, १०१५ सू. सेलोप पालंतु इति भवति । कृतम् । कृत+सि । १२८ सू० ऋकारस्य इकारे, प्रस्तुतसूत्रस्य बलेन ९३१ सू० तकारस्य दकारे, १००२ सू० अकारस्थ उकारे, १०१५ सू० सेर्लोपे किदु इति भवति । रस्या। रतिटा। प्रस्तुतसूचस्य बलेन ९३१ सू० तकारस्य दकारे, ५१८ सू० टाप्रत्ययस्य एकारे रविए इति भवति । विहितम् । विहित+सि । स्दुि-वदेव विहिदु इति साध्यम् । मुण्ट-मालिकायाम् । मुण्ड-मालिका+डि। १७७ सू० ककारलोपे, १० स० स्वरस्य लोपे, अज्झोने परेण संयोज्ये, १००१ स० लकारस्थस्य प्राकारस्य इकारे,५१८ सू जियत्ययस्य एकारे मुण्डमालिए इति भवति । यत्-जे, प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके शेगा। प्रणयेन । प्रणय +टा। १०६९ सू० रेफस्य लोपे, १७७ सू० यकारलीये, १०१३ सू० टाप्रत्ययस्य ण कारे, स्थानिवत्वात् १००४ सू० प्रकारस्य एकारे परगएण इति भवति । तत्रु - तं; प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया। नमत । म-निम्]-धातुः नमने । नम् + त । ९१० स० अकागग मे,प्रज्झीने परेण सयोज्ये, १०५५ सू० त इत्यस्य हु इत्यादेश नमहु इति भवति । कुसुमबाम-कोदयम् । कुसुम-दाम-कोदण्ड-+-अम्' ! १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमो लोपे कुसुम-दाम-कोदण्ड इति भवति । कामस्य । काम +स् । १००९ सू० इसः स्थाने हो इत्यादेशे कामहो इति भवति । विनिर्मापितम् - विणिम्मविदु, कृतम् - किदु, रत्यारदिए, विहितम् विहिदु इत्यत्र प्रस्तुतसूत्रवलेन शौरसेनो-भाषा-बत्त्वात् ९३१ सूत्रेण तकारस्य दकारो जातः ।। *मुडमालिका मानिया पर वायत, हात पौराणिकी-fafani

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461