Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 397
________________ VISTARTAPAYAYATSAPNAXAYNIPunnicARINNm * प्राकृत-व्याकरणम् * चतुर्पपादा * अथ शौरसेनी भाषा के सम्मान विधि ★ शौरसेनी भाषा के विधि-विधान का वर्णन पोछे ६३१ वें सूत्र से ले कर १५६ वें सूत्र तक किया जा चुका है। अपभ्रश-भाषा में भी शौरसेनो भाषा के विधिविधान का प्राश्रयण किया जाता है। इसी तथ्य को प्रस्तुत प्रकरण में सूत्रकार बतलाने लगे हैं १९१७-अपभ्रंश-भाषा में प्रायः शौरसेनी-भाषा के समान कार्य होता है। जैसे --- शीर्षे शेखरः क्षण विनिर्मापितम्, क्षणं कण्ठे पालम्चं कृतं रत्या। विहितं क्षरणं मुण्डमालिकायो यत् प्रणयेन, तन्नमत कुसुम-वाम-कोण कामस्य ॥१॥ अर्थात-कामदेव के उस पुष्प-माला-प धनुष को प्रेम के साथ नमस्कार करो, जिसे रति [कामदेव की पत्नी ने एक क्षण में तो सिर का प्राभूषण बना लिया है, और क्षण भर में उसे अपना पालम्ब हार [वह हार जो कुत्रों तक लम्बा हो] बना डाला है और क्षणभर में मुण्डमालिका [खोपड़ियों को माला] के ऊपर रख दिया है। यहां अपभ्रशभाषा में १--विमर्मापितम् - विणिभ्मविदु [बना दिया है], २--कृतम् -किदु [किया], ३-रस्था--रदिए [रति ने], ४-विहितम् =विहिदु [किया] इन पदों में शौरसेनी भाषा के ९३१ में सत्र से तकार को दकार किया गया है । * अथ व्यत्यय-विधिः * . १११८-व्यत्ययश्च । ८ । ४ । ४४७१ प्राकृतादि-भाषा-लक्षणानां व्यत्ययश्च भवति । यथा मागध्या निश्चिा : [४,२६म इत्गुन त प्राकृत-पैशाचो-शौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रशे रेफस्याऽधो वा लुगुक्तो मागध्यामपि भवति । शह-माणुश-मंश-मालके कुम्म-शहन-बशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् । न केवलं भाषा-लक्षणानां त्याचादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति । अह पेच्छइ रहु-तगानो। अथ प्रेक्षांचक्रे इत्यर्थः । प्राभासह रयणीपरे । पावभाषे रजनी वरानित्यर्थः । भूते प्रसिद्धा वर्तमानेऽपि । सोहीन एस वण्ठो। शृणोत्येष वण्ठ इत्यर्थः । * अथ व्यत्यय-विधिः * व्यत्यय-शब्दः परिवर्तनाऽर्थको विद्यते । प्राकृत-शौरसेनी-प्रभृति-भाषा-नियमानामपभ्रंश-भाषायां व्यत्ययो जायते । अयं भावो यत् प्राकृतादि-भाषाणां नियमा अपभ्रंश-भाषायामपि प्राद्रियन्ते । प्रस्तुत-प्रकरणेऽयमेव व्यत्ययो निरूप्यते । यथा १९१८-प्राकृतादि-भाषा-लभरणानाम् । प्राकूल-शौरसेनी-प्रतिभाषासु यानि लक्षणानि-नियमाः सन्ति,तेषां व्यत्ययः-परिवर्तनं जायते। प्राकृतभाषानियमाः शौरसेन्यादि भाषासु समाश्रिता भवन्ति, शोरसैन्यादिभाषा-नियमाश्च प्राकृतभाषायां प्रयुज्यन्ते । यथा--- मागधी-भाषायां ९६९ सूत्रेण स्थाधातुनिष्पन्नस्य तिष्ठ इत्यस्य पदस्य विष्ठ इत्यादेशो जायते, तथैव प्राकृत-पशाचो-शौरसेनी भाषास्वपि संजायते । यथा-तिष्ठति । ष्ठा [स्या]-धातुः गतिनिवृत्ती । स्था-+-तिन् । संस्कृतनियमेन तिष्ठ+तिब् इति जाले, १११८ सू० भाषाव्यत्यये जाते, ९६९ सू० तिष्ठ इत्यस्य चिष्ठ इत्यादेशे. ६२८ सू० शिव इचादेशे, ९४५ सू० इच: स्थाने दि इत्यादेशे चिठवि इति भवति । चिठवियत्र प्रस्तुतसूबबन ९६९ इत्यस्य i PRIML" .. ....

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461