SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ VISTARTAPAYAYATSAPNAXAYNIPunnicARINNm * प्राकृत-व्याकरणम् * चतुर्पपादा * अथ शौरसेनी भाषा के सम्मान विधि ★ शौरसेनी भाषा के विधि-विधान का वर्णन पोछे ६३१ वें सूत्र से ले कर १५६ वें सूत्र तक किया जा चुका है। अपभ्रश-भाषा में भी शौरसेनो भाषा के विधिविधान का प्राश्रयण किया जाता है। इसी तथ्य को प्रस्तुत प्रकरण में सूत्रकार बतलाने लगे हैं १९१७-अपभ्रंश-भाषा में प्रायः शौरसेनी-भाषा के समान कार्य होता है। जैसे --- शीर्षे शेखरः क्षण विनिर्मापितम्, क्षणं कण्ठे पालम्चं कृतं रत्या। विहितं क्षरणं मुण्डमालिकायो यत् प्रणयेन, तन्नमत कुसुम-वाम-कोण कामस्य ॥१॥ अर्थात-कामदेव के उस पुष्प-माला-प धनुष को प्रेम के साथ नमस्कार करो, जिसे रति [कामदेव की पत्नी ने एक क्षण में तो सिर का प्राभूषण बना लिया है, और क्षण भर में उसे अपना पालम्ब हार [वह हार जो कुत्रों तक लम्बा हो] बना डाला है और क्षणभर में मुण्डमालिका [खोपड़ियों को माला] के ऊपर रख दिया है। यहां अपभ्रशभाषा में १--विमर्मापितम् - विणिभ्मविदु [बना दिया है], २--कृतम् -किदु [किया], ३-रस्था--रदिए [रति ने], ४-विहितम् =विहिदु [किया] इन पदों में शौरसेनी भाषा के ९३१ में सत्र से तकार को दकार किया गया है । * अथ व्यत्यय-विधिः * . १११८-व्यत्ययश्च । ८ । ४ । ४४७१ प्राकृतादि-भाषा-लक्षणानां व्यत्ययश्च भवति । यथा मागध्या निश्चिा : [४,२६म इत्गुन त प्राकृत-पैशाचो-शौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रशे रेफस्याऽधो वा लुगुक्तो मागध्यामपि भवति । शह-माणुश-मंश-मालके कुम्म-शहन-बशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् । न केवलं भाषा-लक्षणानां त्याचादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति । अह पेच्छइ रहु-तगानो। अथ प्रेक्षांचक्रे इत्यर्थः । प्राभासह रयणीपरे । पावभाषे रजनी वरानित्यर्थः । भूते प्रसिद्धा वर्तमानेऽपि । सोहीन एस वण्ठो। शृणोत्येष वण्ठ इत्यर्थः । * अथ व्यत्यय-विधिः * व्यत्यय-शब्दः परिवर्तनाऽर्थको विद्यते । प्राकृत-शौरसेनी-प्रभृति-भाषा-नियमानामपभ्रंश-भाषायां व्यत्ययो जायते । अयं भावो यत् प्राकृतादि-भाषाणां नियमा अपभ्रंश-भाषायामपि प्राद्रियन्ते । प्रस्तुत-प्रकरणेऽयमेव व्यत्ययो निरूप्यते । यथा १९१८-प्राकृतादि-भाषा-लभरणानाम् । प्राकूल-शौरसेनी-प्रतिभाषासु यानि लक्षणानि-नियमाः सन्ति,तेषां व्यत्ययः-परिवर्तनं जायते। प्राकृतभाषानियमाः शौरसेन्यादि भाषासु समाश्रिता भवन्ति, शोरसैन्यादिभाषा-नियमाश्च प्राकृतभाषायां प्रयुज्यन्ते । यथा--- मागधी-भाषायां ९६९ सूत्रेण स्थाधातुनिष्पन्नस्य तिष्ठ इत्यस्य पदस्य विष्ठ इत्यादेशो जायते, तथैव प्राकृत-पशाचो-शौरसेनी भाषास्वपि संजायते । यथा-तिष्ठति । ष्ठा [स्या]-धातुः गतिनिवृत्ती । स्था-+-तिन् । संस्कृतनियमेन तिष्ठ+तिब् इति जाले, १११८ सू० भाषाव्यत्यये जाते, ९६९ सू० तिष्ठ इत्यस्य चिष्ठ इत्यादेशे. ६२८ सू० शिव इचादेशे, ९४५ सू० इच: स्थाने दि इत्यादेशे चिठवि इति भवति । चिठवियत्र प्रस्तुतसूबबन ९६९ इत्यस्य i PRIML" .. ....
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy