SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Arrrrrrrmanormarwari y aaryainnar सुर्यपाः ★ संस्कृत-हिन्दी-टीकाद्वयोपैतम् * मागधीभाषा-नियामकस्य सूत्रस्य मागधीभिन्नभाषायां प्रवृत्तिजीता। अपभ्रो रेफस्याऽधो बा । पपभ्रंश भाषायां १०६९ सू० अधोतिनः-पश्चालिनः रेफस्य लोपे विधीयते, स च मागण्यामपि भवति । यथा--शतमानुष-मांस-भारकः । कुम्भसहन-वसायाः समितः । शतानि मानुषाः शतमानुषाः, तेषां मांसानि,शतमानुषमांसानि,तेषां भारक:-भारवाहकः, सः । कुम्भानाम्-घटानां सहस्राणि,तेषु वसा [चरबी इति भाषायाम्] कुम्भसहस्रबसा, तस्या:-तया प्रत्र तृतीयाऽर्थे षष्ठी वर्तते, संचित:-पूर्णः। शत मानुषमांसभारकः । शतमानुष-मांस-भारक+सि । २६० सू० शकारस्य षकारस्य च सकारे,९५९ सू० उभयपाऽपि सकारस्य शकारे, ९३१ सू० तकारस्य दकारे,२२८ स नकारस्य णकारे,७० सू० मांस-स्थस्या कारस्य प्रकारे, ९५९ सू० मासस्थस्य सकारम्प शकारे,९५९ स० रेफस्य लकारे,९५८ सू० प्रकारस्य एकारे, ११३७। सू० सेरिकारस्य लोपे, ११ सू० सकारस्थ लोपे शब-माश-मंश-भालके इति भवति । म्भराहता-ATREE सदस- साहसि । ९५९ स० सर्वत्र सकारस्य शकारे,वैकल्पिकलात् १०६९ सू.० रेफस्य लोपाऽभावे, १०२१ सू० सेः स्थाने हे इत्यादेशे कुम्भ-शहनवशाहे इति भवति । प्रस्तुतसूत्रबलेन शहन इत्यत्र मागधी-भाषा-शब्दे अपभ्रश-भाषा-नियामकस्य १०६१ सूत्रस्य प्रवृत्तिजाता। संषितः । संचित+सि । ९५९ सू० राकारस्य शकारे, ९३१ मतकारस्य दकारे, ९५८ सू० अकारस्य एकारे, श११३७। स० सेरिकारस्य लोपे, ११ सू० सकारलोपेखिये इति भवति । इत्याचन्यपि द्रष्टव्यम् । इत्यादीनि अन्यान्यपि शब्दानि द्रष्टव्यानि, मागध्या संभावितुमर्हन्ति । न केवलं भाषा-समरणाणाम् । भाषाणाम्-प्राकृतादि-भाषाणां लक्षणानि-नियमाः, भाषालक्षणानि, सेषामेव केवलं ध्यत्ययो न भवति, प्रत्युत त्याना देशानामपि व्यत्ययो भवति । ति प्रादियेषां ते पादयः, तेषामादेशानां त्याखावेशानाम् । प्राकृत्तादिभाषासु ये त्याद्यादेशाः वर्तमानकाले प्रसिद्धाः, ते भूतकालेऽपि भवन्ति । यथाअपप्रेक्षाधके रघुलनमः । श्रम अव्ययपदमिदम् । १८७ स. थकारस्य स्थाने हकारे अह इति भवति । प्रेक्षामा प्रपूर्वक: ईक्ष-धातुः प्रेक्षणे । प्रे म । १०६१ स० रेफलोपे, ९१० सू० धातोरन्तेऽकारागमे, २७४ सू० क्षस्य छकारे, ३६० सू० छकारद्विस्वे, ३६१ सू. पूर्वछकारस्य वकारे, प्रस्तुतसूत्रेण त्याचादेश-व्यत्ययो जातः, अतएवात्र भूतेऽर्थे वर्तमानकालिके तिव-प्रत्यये कृते, ६२८ सू० तिवः स्थाने इचादेशे पेच्छाइ इति भवति । रधुतनयः ! रघो; तनयः रधुतनयः । रघुतनय सि । १८७ सू० धकारस्य हकारे, २२८ सू० मकारस्य णकारे, १७७सू० यकारलापे, ४९१ सू० सेडोः, डिति परेऽन्स्यस्परादेलोप रहुतरमओ इति भवति । पावभावे । प्राइ-पूर्वकः भाष्-धातुः प्राभाषणे। आभाष + । ९१० सू० प्रकाराममे, २६० स० षकारस्य सकारे, [आवभाषे इत्ययं प्रयोगः भूलकालिको वर्तते, किन्तु प्रस्तुतसूत्रेण भूतकालिकस्य प्रत्ययस्थ स्थाने वर्तमानिकालिके तिव-प्रत्यये जाते] ६२८ सू० तिव इचादेशे प्राभासद इति भवति । रजनीचरान् । रजनीं वरन्तीति, तान। रजनीचर+शस्। १७७ सूजकारलोपे, १८० स० यकारभुती, २२८ सू० नकारस्य प्रकारे, १७७ सू० चकारलोपे, ४९३ सू० जसो लोपे, स्थानिवत्वात् ५०३ स० अकारस्प एकारे रयसी-अरे इति भवति । सूते प्रसिद्धो वतमानेऽपि । भूतकाले प्रसिद्धा:-टाः ये प्रत्ययाः भवन्ति ते वर्तमानेऽपि सजायन्ते । यथा--भूरगाति । श्रु-धातुः श्रवणे। श्रु+ति । १०६९ सू० रेफलोपे, २६० सू० शकारस्य सकारे, ९०८ सू० उकारस्य प्रोकारे, भणोति इति वर्तमानकालिका प्रयोगः,प्रस्तुतसूत्रस्य बलेन भूतकाले ये इष्टा: प्रत्ययास्ते वर्तमानकालेऽपि भवन्ति, प्रतएबाब बर्तमानकालिक तिव-प्रत्ययस्य स्थाने ६५१ सू० भूतकालिके होम इत्यादेशे सोही इति भवति । एषः। एतद्+सि। ५७४ सू० सिना एह एतका स्थाने एस स्थावेशे एल इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy