________________
IMAnAAAANAADARAHAARAAM AAR
moviMAINAMAanemnnrmmmAAAAAAAAA
चतुर्थपादा
* संस्कृत-हिन्दी-टोकाइयोपेतम् * भाषाया ये नियमाः मन्लि, तेषां प्रतिरपदंश-भाषायामपि जायते । यथा---
शीर्ष शेखरः क्षणं विनिर्मास्तिम्, शरणं कण्ठे प्रालम्बं कृतं रत्या।
विहितं क्षणं मुण्डमालिकायां यत्प्रणयेन,तन्नमत कुसुम-दाम-कोदण्डं कामस्य ।।१५॥
भावार्थ:-कामदेवप्रभावं विनिष्टि । कामस्य-कामदेवस्य, तत् कुसुम-दाम-कोदण्डम्, कुसुमानापुष्पाणां दाम-माला सदेव कोदण्ड:-धनुः यस्य तं नमत नमस्कारं कुरुत। कोश नद धनः ? भगवत्या रत्या-कामदेवगा पुर क्षण भारत की शिक्षा हाशिरोभूषणं विनिर्माषितम्-विहितम् । पुनः किम्मूतं तद धनः ? रस्या कण्ठे क्षणं यावत् प्रालम्ब-कण्ठाभरणं कृतम्-प्रीवा-हारतया स्थापितम् । पुनः किम्भूतम् तव धनुः? यत्नर प्रणयेम-स्नेहेन 'निजकण्ठलम्बियां मुण्ड-मालिकायाम्-माला एव मालिका, मुण्डाना-नरमुण्डा मालिका, तस्यां विहित-संयोजितम् ।
शीर्षे । शीर्ष + हि ! २६० स० शकारस्य षकारस्य च सकारे, ३५० स० रेफलोपे, १००५ सू० डिना सह अकारस्य स्थाने इकारे सीसि इति भवति । अत्र ३६३ सू० द्वितीय-सकारस्य द्वित्वं न जातम् । शेवाः। शेखर + सि । २६० म० शकारस्थ सकारे, १८७ सू० खकारस्य हकारे, १००२ स०प्रकारस्य उकारे,१०१५ स० से नोंपे मेहरू इति भवति । क्षणम् । क्षगा + अम् । २७४ सूक्षस्य स्वकारे, १००२ सू० प्रकास्य उकारे,१०१५म प्रमो लोपे खण इति भवति । विनिर्मापिसम । वि-निर-पूर्वकः माधोतः विनिर्माणे।विनिर्मा-जिग+क्त-त । २२६ सकारस्य णकारे ३५० स० रेफस्य लोपे, तर मकारद्वित्त्वे, ६३६ स० णिगः स्थाने प्रति इत्यादेशे,१० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, सिप्रत्यये, प्रस्तुतस्य-" शेऽपि शौरसेनोवत कार्य भवति" इति कथनेन ९३१ स० तकारस्य दकारे, १००२ सू० प्रकारस्थ रक रे, १०१५ सू० सेलोपे विणिम्मयितु इति भवति । कण्ठे - कण्ठि, प्रक्रिया १०११ सूत्रस्य तृतीयश्लोके ज्ञेया । प्रालम्बम् । प्रालम्ब+सि । १०६९ सू० रेफस्य लोपे,२३ सूत्रे "वचिद अमनपस्थापि" इति कथनेन मकारस्याऽनुस्वारे,१००२ सू० अकारस्य उकारे, १०१५ सू. सेलोप पालंतु इति भवति । कृतम् । कृत+सि । १२८ सू० ऋकारस्य इकारे, प्रस्तुतसूत्रस्य बलेन ९३१ सू० तकारस्य दकारे, १००२ सू० अकारस्थ उकारे, १०१५ सू० सेर्लोपे किदु इति भवति । रस्या। रतिटा। प्रस्तुतसूचस्य बलेन ९३१ सू० तकारस्य दकारे, ५१८ सू० टाप्रत्ययस्य एकारे रविए इति भवति । विहितम् । विहित+सि । स्दुि-वदेव विहिदु इति साध्यम् । मुण्ट-मालिकायाम् । मुण्ड-मालिका+डि। १७७ सू० ककारलोपे, १० स० स्वरस्य लोपे, अज्झोने परेण संयोज्ये, १००१ स० लकारस्थस्य प्राकारस्य इकारे,५१८ सू जियत्ययस्य एकारे मुण्डमालिए इति भवति । यत्-जे, प्रक्रिया १०९१ सूत्रस्य द्वितीयश्लोके शेगा। प्रणयेन । प्रणय +टा। १०६९ सू० रेफस्य लोपे, १७७ सू० यकारलीये, १०१३ सू० टाप्रत्ययस्य ण कारे, स्थानिवत्वात् १००४ सू० प्रकारस्य एकारे परगएण इति भवति । तत्रु - तं; प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया। नमत । म-निम्]-धातुः नमने । नम् + त । ९१० स० अकागग मे,प्रज्झीने परेण सयोज्ये, १०५५ सू० त इत्यस्य हु इत्यादेश नमहु इति भवति । कुसुमबाम-कोदयम् । कुसुम-दाम-कोदण्ड-+-अम्' ! १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमो लोपे कुसुम-दाम-कोदण्ड इति भवति । कामस्य । काम +स् । १००९ सू० इसः स्थाने हो इत्यादेशे कामहो इति भवति । विनिर्मापितम् - विणिम्मविदु, कृतम् - किदु, रत्यारदिए, विहितम् विहिदु इत्यत्र प्रस्तुतसूत्रवलेन शौरसेनो-भाषा-बत्त्वात् ९३१ सूत्रेण तकारस्य दकारो जातः ।। *मुडमालिका मानिया पर वायत, हात पौराणिकी-fafani