Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 394
________________ बतुर्थपायः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ३७७ सेन ५२१ सूत्रेण की-प्रत्यया जातः । शिरसि प्रारूढाः स्वादन्ति फलानि, पुनः शाखाः मोटयन्ति । ततोऽपि महाद्रुमाः शकुनानामपराषितं न कुर्वन्ति ॥३॥ भावार्थ:. उपद्रूयमाणेनापि धैर्य न हात व्यमिति फलवद्-वृक्ष-दृष्टान्तेनोपदिशति । शिरसिशीर्षे, आरडाः खगा: फलानि खादन्ति-भक्षयन्ति, पुनस्ते शाखा: मोट्यन्ति-त्रोटयन्ति, सतोऽपि-तथापि महानुमाः महापंचासो दूमः महाद्रुमः, ते महान्तो द्रुमाः, शकुनानाम-पक्षिणां कृतेऽपराधिसम्-अपराधमनिष्ट वा व कुर्वन्ति । यथा वृक्षाः सर्वेषामुपकार : भवन्ति, तथं व सर्वेषामति भावः । शिरसि । शिरस्+हि । २६० सू० शकारस्य स्थाने सकारे, ११ सू० सकारस्य लोपे, १००५ सू० डिना सह प्रकारस्य इकारे सिरि इति भवति । आरूढाः प्राङ्-पूर्वकः रह-धातुःप्रारोहणे । प्रारह+त । ८७७ सू० भारुह, इत्यस्य स्थाने चड इत्यादेशे, ६४५ सू० अकारस्य इकारे, जस्प्रत्यये, १७७ सू. तकारलोपे, १००१ सू०प्रकारस्य प्राकारे, १०१५ सू० जसो लोपे अजिमा इति भवति । खादन्ति । खादृ-[.]-धातुः भोजने । खाद्+अन्ति । ८९९ सू० दकारलोपे, ६३१ सू० प्रन्ति इत्यस्य न्ति इत्यादेशे,८४ सू० संयोगे परे ह्रस्वे खन्ति इति भवति । फलानि । फल+शस् । बाहुल्येन ३७० सू० फकारस्य द्वित्वे, ३६१ सू० पूर्वफकारस्य पकारे,१०२४ सू० शसः स्थाने इं इत्यादेशे फलई इति भवति । पुन:पुणु,प्रक्रिया १०१४ सूत्रस्य प्रथमरलोके शया : शाखाः । शाखा+शस् । अपभ्रश शाखाऽर्थ १०१३ सू० डालशब्दः प्रयुज्यते,प्रस्तुत-सूत्रेण डालशब्दस्य क्लीबत्वे, १०२४ सू० शसः स्थान इ इत्यादेशे शालाई इति भवति । मोटयन्ति । मोद-धातुः मोटने-बोटने। मोट + सिग्नमन्ति । ९१० सू० प्रकारस्याऽगमे, १९५ स० टफारस्य डकारे, ६३५ स० णिग प्रकारे, १० सू० स्वरस्य लोपे, प्रज्झोने परेण संयोज्ये, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे मोडन्ति इति भवति । ततः-तो, प्रक्रिया १००७ सूत्रे शेया। अपि-वि, प्रक्रिया ४८९ सूत्रे ज्ञेया। महात्रुमाः। महाद्रुम + जस् । ८४ सू० सयांगे परे ह्रस्वे, १०६९ सू० रेफलोपे,३६० सू० दकारस्य द्वित्वे,१०१५ सू० जसो लोपे महद्द, म इति भवति । ११ सूत्रस्प वृत्तिमनुसृत्य दकारस्यादिभूतवाद् यत्र ३६० सूत्रण दकारद्वित्त्वं न जातं तत्र महदुम इति भवति । शकुनानाम् । शकुन+माम् । २६० सू० शकारस्य सकारे, १७७ सू० ककारलोपे, २२८ सू० नकारस्य णकारे, १००१ सू० अकारस्य प्रकारे, १०१० सू० प्राम: स्थाने ह इत्यादेशे सउणाहं इति भवति । अपधषितम् । * पराधित + अम् । २३१ सू० पकारस्य प्रकारे, १८७ सू० धकारस्य हकारे, १७७ सू० तकारलोपे, १००२ सू० प्रकारस्थ उकारे, १०१५ सू० प्रमो लोपे अबराहिउ इति भवति । न । प्रध्ययपदमिदं संस्कृतबदेवाऽपभ्रंशे प्रयुज्यते । कुर्वन्ति । डुकृञ्-[क]-धातुः करणे । कृ+ अन्ति । ९०५ सू० ऋकारस्य पर इत्यादशे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे करन्ति इति भवति । अत्र डालाई इत्पन्न स्त्रीलिङ्गस्य । अत्र श्लोके पठितः शाखा-शब्दः स्त्रीलिङ्गी वर्तते परन्तु प्रस्तुतसूत्रेणाऽसौ नपुंसकलिङ्गी विहितः । तेन डाला इत्यत्र १०२४ सूत्रेण जसः स्थाने ई इत्यादेशो जातः । * अथ लिनसम्बन्धी प्रकरण * लिङ्ग शब्द की अर्थविचारणा प्रस्तुत प्राकृत व्याकरण के प्रथम खण्ड के ४२ वें पृष्ठ पर की जा चुकी है। अपभ्रंश भाषा में लिङ्गसम्बन्धी जो विधि-विधान पाया जाता है। अब सूत्रकार उस का निर्देश करने लगे हैं

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461