Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
३७६
★ प्राकृत-व्याकरणम् ★
agegres
भवति । घृणायते । घृणां करोतीति। घृणायधातुः घृणाकरणे । घृणावते । १२६ सू० ऋकारस्य प्रकारे, १७७ सु० यकारलोपे, ५ सू० दीर्घसम्धी, ६२८ सू० ते इत्यस्य इचादेशे घणा इति भवति । or worries श्लोके पठितः अथ शब्दः नपुंसकलिङ्गकोऽस्ति परन्तु प्रस्तुतसूत्रेणासी पुल्लि को जातः । पावे बिलग्नमन्त्रं free wei स्कन्धस्य ।
aats कटारिका हस्तः बलिक्रिये कान्तस्य ॥२॥
भावार्थ:- काचिन्ायिका निजनान्तस्याद्भुतं वीरत्वमुपदर्शयति । हे सति ! मम पत्युः पायेचर, अन् [ अँतड़ी इति नागम् ] बिलग्नम्, तस्य शिरः - शीर्ष स्म्यस्य, प्रत्र पञ्चम्यर्थे षष्ठी, स्कन्धात् इत्यर्थः । स्वस्तं पतितम्, ततोऽपि तथापि एतादृश्यामवस्थायामपि तस्य मम कान्तस्य हस्तःकरः कटारिका छुरिकायामेव वर्तते एवंविवस्त्र अति चलवतः कान्तस्य कृतेऽहमात्मानं वलि कियेतदुपरि बलिहारं गच्छामि, तस्य पूजां करोमि । वर्यवती दयितस्यार्द्धाङ्गित्या स्वस्य महोभाग्यत्वं व्यब्जितम् ।
यादे । पाद+ङि । १७७ सू० दकारलोपे, १००५ सू० ङिना सह प्रकारस्य इकारे पाइ इति भवति । विलग्नम् | विलग्न+वि । १११२ सू० क्लीवस्य अन्त्र इत्यस्य शब्दस्य स्त्रीस्वे, विशेषणस्य विलग्न इत्यस्यापि विशेषण- विशेष्ययोः समानलिङ्गत्वे ५२१ सू० डी (ई) - प्रत्यये, ३४१ सू० तकारलोपे, ३६० सू० गकारद्विस्वे १० सू० १०१५ सू० सेल बिलग्गी इति भवति । अन्त्रम् । अत्र+सि । १०६९ सू० वैकल्पिकवाद रेफस्य लोपाभावे ११०० सू० डड(श्रड) - प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, प्रज्झीने परेण संत्रीज्ये, प्रस्तुतसूत्रेण ग्रस्य नपुंसकलिङ्ग शब्दस्प स्त्रीलिङ्गत्वे, ११०२ सू० डी- (ई) प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, श्रज्झीने परेण संयोज्ये, सिप्रत्यये, १०१५ सू० सेर्लोपे यन्त्रको इति भवति । शिरः । शिरस्+सि । २६० सू० शकारस्य सकारे, ११.सू० सकारलोपे १००२ सू० शंकारस्य उकारे, सेलों सिरु इति भवति । स्रस्तम् | सु- [स्]arg: fear a स् + क्त-ल ८६० सू० स्रस्त्रातो: स्थाने ल्ड्स इत्यादेशे ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, विप्रत्यये १०० सू० प्रकारस्य उकारे, ५१४ सू० सेर्मकारे, २३ सू० मकरानुस्वारे रहसि इति भवति । स्वस्य । स्कन्ध + ङस । २७५ सू० स्कस्य स्थाने खकारे, १००९ सू० स: स्थाने स्सु इत्वादेशे खन्यस्तु इति भवति । ततः ती प्रक्रिया १०८८ सूत्रे ज्ञेया । पिवि, प्रक्रिया ४८९ सूत्रे ज्ञेया । कदारिकायाम् । कटारिका+डि | अपभ्रंश भाषायां कटारि काया: स्थाने १०९३ सू० कटार-शब्दः त्रयुज्यते ११०० सू० अप्रत्यये १००५ सू० ङिना सह प्रका रस्य इकारे कटार इति भवति । हस्तः । हस्त+सि । ३१६ सू० स्तस्य स्थाने थकारे, ३६० सू० कार- द्विवे, ३६१ सू० पूर्वकारस्य तकारे ११०१ सू० ड - (ड) - प्रत्यये, डिति परेऽन्त्यस्वरादेलॉप, अभीने परेण संयोज्ये, १००२ सू० प्रकारस्य उकारे, १०१५ सु० सेलपि हृत्य इति भवति । बलि । बलि+श्रम् | १०१५ सू० श्रमो सोपे व इति भवति । किये। कुञ - [कृ] धातुः करणे ! क+क्य+ए । १२८ सू० ऋकारस्य इकारे ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, ग्रीने परेण संयोज्ये, १०५६ सू० ए इत्यस्य उं इत्यादेशे, बाहुल्येनात्र १० सू० अन्त्यस्वरस्य लोपाभावे, १०८६२ सू० उच्चारणलाघवे किज्जउँ इति भवति । कान्तस्य । कान्त+स् । =४ सू० संयोगे परे ह्रस्त्रे, १००१ सू० इस: स्थाने स्सु हत्यादेशे कन्तस्तु इति भवति । श्रश्र अम्ड इति । श्रस्मिन् लोके पठितः अत्र शब्दः नपुंसकलिङ्गी वर्तते, परन्तु प्रस्तुतसूत्रेणाऽसौ शब्दः स्त्रीलिङ्गको जातः

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461