________________
३७६
★ प्राकृत-व्याकरणम् ★
agegres
भवति । घृणायते । घृणां करोतीति। घृणायधातुः घृणाकरणे । घृणावते । १२६ सू० ऋकारस्य प्रकारे, १७७ सु० यकारलोपे, ५ सू० दीर्घसम्धी, ६२८ सू० ते इत्यस्य इचादेशे घणा इति भवति । or worries श्लोके पठितः अथ शब्दः नपुंसकलिङ्गकोऽस्ति परन्तु प्रस्तुतसूत्रेणासी पुल्लि को जातः । पावे बिलग्नमन्त्रं free wei स्कन्धस्य ।
aats कटारिका हस्तः बलिक्रिये कान्तस्य ॥२॥
भावार्थ:- काचिन्ायिका निजनान्तस्याद्भुतं वीरत्वमुपदर्शयति । हे सति ! मम पत्युः पायेचर, अन् [ अँतड़ी इति नागम् ] बिलग्नम्, तस्य शिरः - शीर्ष स्म्यस्य, प्रत्र पञ्चम्यर्थे षष्ठी, स्कन्धात् इत्यर्थः । स्वस्तं पतितम्, ततोऽपि तथापि एतादृश्यामवस्थायामपि तस्य मम कान्तस्य हस्तःकरः कटारिका छुरिकायामेव वर्तते एवंविवस्त्र अति चलवतः कान्तस्य कृतेऽहमात्मानं वलि कियेतदुपरि बलिहारं गच्छामि, तस्य पूजां करोमि । वर्यवती दयितस्यार्द्धाङ्गित्या स्वस्य महोभाग्यत्वं व्यब्जितम् ।
यादे । पाद+ङि । १७७ सू० दकारलोपे, १००५ सू० ङिना सह प्रकारस्य इकारे पाइ इति भवति । विलग्नम् | विलग्न+वि । १११२ सू० क्लीवस्य अन्त्र इत्यस्य शब्दस्य स्त्रीस्वे, विशेषणस्य विलग्न इत्यस्यापि विशेषण- विशेष्ययोः समानलिङ्गत्वे ५२१ सू० डी (ई) - प्रत्यये, ३४१ सू० तकारलोपे, ३६० सू० गकारद्विस्वे १० सू० १०१५ सू० सेल बिलग्गी इति भवति । अन्त्रम् । अत्र+सि । १०६९ सू० वैकल्पिकवाद रेफस्य लोपाभावे ११०० सू० डड(श्रड) - प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, प्रज्झीने परेण संत्रीज्ये, प्रस्तुतसूत्रेण ग्रस्य नपुंसकलिङ्ग शब्दस्प स्त्रीलिङ्गत्वे, ११०२ सू० डी- (ई) प्रत्यये, डिति परेऽन्त्यस्वरादेलोंपे, श्रज्झीने परेण संयोज्ये, सिप्रत्यये, १०१५ सू० सेर्लोपे यन्त्रको इति भवति । शिरः । शिरस्+सि । २६० सू० शकारस्य सकारे, ११.सू० सकारलोपे १००२ सू० शंकारस्य उकारे, सेलों सिरु इति भवति । स्रस्तम् | सु- [स्]arg: fear a स् + क्त-ल ८६० सू० स्रस्त्रातो: स्थाने ल्ड्स इत्यादेशे ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, विप्रत्यये १०० सू० प्रकारस्य उकारे, ५१४ सू० सेर्मकारे, २३ सू० मकरानुस्वारे रहसि इति भवति । स्वस्य । स्कन्ध + ङस । २७५ सू० स्कस्य स्थाने खकारे, १००९ सू० स: स्थाने स्सु इत्वादेशे खन्यस्तु इति भवति । ततः ती प्रक्रिया १०८८ सूत्रे ज्ञेया । पिवि, प्रक्रिया ४८९ सूत्रे ज्ञेया । कदारिकायाम् । कटारिका+डि | अपभ्रंश भाषायां कटारि काया: स्थाने १०९३ सू० कटार-शब्दः त्रयुज्यते ११०० सू० अप्रत्यये १००५ सू० ङिना सह प्रका रस्य इकारे कटार इति भवति । हस्तः । हस्त+सि । ३१६ सू० स्तस्य स्थाने थकारे, ३६० सू० कार- द्विवे, ३६१ सू० पूर्वकारस्य तकारे ११०१ सू० ड - (ड) - प्रत्यये, डिति परेऽन्त्यस्वरादेलॉप, अभीने परेण संयोज्ये, १००२ सू० प्रकारस्य उकारे, १०१५ सु० सेलपि हृत्य इति भवति । बलि । बलि+श्रम् | १०१५ सू० श्रमो सोपे व इति भवति । किये। कुञ - [कृ] धातुः करणे ! क+क्य+ए । १२८ सू० ऋकारस्य इकारे ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, ग्रीने परेण संयोज्ये, १०५६ सू० ए इत्यस्य उं इत्यादेशे, बाहुल्येनात्र १० सू० अन्त्यस्वरस्य लोपाभावे, १०८६२ सू० उच्चारणलाघवे किज्जउँ इति भवति । कान्तस्य । कान्त+स् । =४ सू० संयोगे परे ह्रस्त्रे, १००१ सू० इस: स्थाने स्सु हत्यादेशे कन्तस्तु इति भवति । श्रश्र अम्ड इति । श्रस्मिन् लोके पठितः अत्र शब्दः नपुंसकलिङ्गी वर्तते, परन्तु प्रस्तुतसूत्रेणाऽसौ शब्दः स्त्रीलिङ्गको जातः