SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ बतुर्थपायः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ३७७ सेन ५२१ सूत्रेण की-प्रत्यया जातः । शिरसि प्रारूढाः स्वादन्ति फलानि, पुनः शाखाः मोटयन्ति । ततोऽपि महाद्रुमाः शकुनानामपराषितं न कुर्वन्ति ॥३॥ भावार्थ:. उपद्रूयमाणेनापि धैर्य न हात व्यमिति फलवद्-वृक्ष-दृष्टान्तेनोपदिशति । शिरसिशीर्षे, आरडाः खगा: फलानि खादन्ति-भक्षयन्ति, पुनस्ते शाखा: मोट्यन्ति-त्रोटयन्ति, सतोऽपि-तथापि महानुमाः महापंचासो दूमः महाद्रुमः, ते महान्तो द्रुमाः, शकुनानाम-पक्षिणां कृतेऽपराधिसम्-अपराधमनिष्ट वा व कुर्वन्ति । यथा वृक्षाः सर्वेषामुपकार : भवन्ति, तथं व सर्वेषामति भावः । शिरसि । शिरस्+हि । २६० सू० शकारस्य स्थाने सकारे, ११ सू० सकारस्य लोपे, १००५ सू० डिना सह प्रकारस्य इकारे सिरि इति भवति । आरूढाः प्राङ्-पूर्वकः रह-धातुःप्रारोहणे । प्रारह+त । ८७७ सू० भारुह, इत्यस्य स्थाने चड इत्यादेशे, ६४५ सू० अकारस्य इकारे, जस्प्रत्यये, १७७ सू. तकारलोपे, १००१ सू०प्रकारस्य प्राकारे, १०१५ सू० जसो लोपे अजिमा इति भवति । खादन्ति । खादृ-[.]-धातुः भोजने । खाद्+अन्ति । ८९९ सू० दकारलोपे, ६३१ सू० प्रन्ति इत्यस्य न्ति इत्यादेशे,८४ सू० संयोगे परे ह्रस्वे खन्ति इति भवति । फलानि । फल+शस् । बाहुल्येन ३७० सू० फकारस्य द्वित्वे, ३६१ सू० पूर्वफकारस्य पकारे,१०२४ सू० शसः स्थाने इं इत्यादेशे फलई इति भवति । पुन:पुणु,प्रक्रिया १०१४ सूत्रस्य प्रथमरलोके शया : शाखाः । शाखा+शस् । अपभ्रश शाखाऽर्थ १०१३ सू० डालशब्दः प्रयुज्यते,प्रस्तुत-सूत्रेण डालशब्दस्य क्लीबत्वे, १०२४ सू० शसः स्थान इ इत्यादेशे शालाई इति भवति । मोटयन्ति । मोद-धातुः मोटने-बोटने। मोट + सिग्नमन्ति । ९१० सू० प्रकारस्याऽगमे, १९५ स० टफारस्य डकारे, ६३५ स० णिग प्रकारे, १० सू० स्वरस्य लोपे, प्रज्झोने परेण संयोज्ये, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे मोडन्ति इति भवति । ततः-तो, प्रक्रिया १००७ सूत्रे शेया। अपि-वि, प्रक्रिया ४८९ सूत्रे ज्ञेया। महात्रुमाः। महाद्रुम + जस् । ८४ सू० सयांगे परे ह्रस्वे, १०६९ सू० रेफलोपे,३६० सू० दकारस्य द्वित्वे,१०१५ सू० जसो लोपे महद्द, म इति भवति । ११ सूत्रस्प वृत्तिमनुसृत्य दकारस्यादिभूतवाद् यत्र ३६० सूत्रण दकारद्वित्त्वं न जातं तत्र महदुम इति भवति । शकुनानाम् । शकुन+माम् । २६० सू० शकारस्य सकारे, १७७ सू० ककारलोपे, २२८ सू० नकारस्य णकारे, १००१ सू० अकारस्य प्रकारे, १०१० सू० प्राम: स्थाने ह इत्यादेशे सउणाहं इति भवति । अपधषितम् । * पराधित + अम् । २३१ सू० पकारस्य प्रकारे, १८७ सू० धकारस्य हकारे, १७७ सू० तकारलोपे, १००२ सू० प्रकारस्थ उकारे, १०१५ सू० प्रमो लोपे अबराहिउ इति भवति । न । प्रध्ययपदमिदं संस्कृतबदेवाऽपभ्रंशे प्रयुज्यते । कुर्वन्ति । डुकृञ्-[क]-धातुः करणे । कृ+ अन्ति । ९०५ सू० ऋकारस्य पर इत्यादशे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे करन्ति इति भवति । अत्र डालाई इत्पन्न स्त्रीलिङ्गस्य । अत्र श्लोके पठितः शाखा-शब्दः स्त्रीलिङ्गी वर्तते परन्तु प्रस्तुतसूत्रेणाऽसौ नपुंसकलिङ्गी विहितः । तेन डाला इत्यत्र १०२४ सूत्रेण जसः स्थाने ई इत्यादेशो जातः । * अथ लिनसम्बन्धी प्रकरण * लिङ्ग शब्द की अर्थविचारणा प्रस्तुत प्राकृत व्याकरण के प्रथम खण्ड के ४२ वें पृष्ठ पर की जा चुकी है। अपभ्रंश भाषा में लिङ्गसम्बन्धी जो विधि-विधान पाया जाता है। अब सूत्रकार उस का निर्देश करने लगे हैं
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy